________________
११०
anurasa
प्पिया नामगोयस्सवि सवणयाए हट्ट - तुट्ट - जाव - हियया भवति, से णं समणे भगवं महावीरे पुव्वाणुपुत्रि चरमाणे गामाणुगामं दूइजमाणे चंपाए णयरीए उवणगरग्गामं उवागए चंप णयरिं पुष्णभदं चेइयं समोसरिउकामे । तं एवं देवाणुप्पियाणं पियट्टयाए पियं णिवेदेमि, पियं ते भवउ ॥ सू० १८ ॥
नामगोयस्सवि सवणयाए हट्ट तुदु-जाब - डियया भवति ' यत्य भगवत वलु हे देवानुप्रिया ! नामगोत्रस्यापि - नाम - ' महावीर ' इति, गोत्र वश काश्यप गोनम् इति तयोरित्यर्थ, श्रवगतया - श्रवणेन इत्यर्थ, स्वार्थिकस्ताप्रत्ययः प्राकृत शैलीप्रभव इति, हृष्ट-तुष्ट-यावत् - हृदया भवन्ति, ' से ण समणे भगव महावीरे' स खलु श्रमणो भगवान् महावीर - अतिगयमहिमान्चित श्रमण - साधु, भगवान् -परमैश्वर्यसम्पन्न महावीर इति अन्वर्थनामा 'पुन्त्राणुपुत्रि चरमाणे गामाणुगाम दूइजमाणे चपाए यरीए उत्रणगरग्गाम उवागए ' पूर्वानुपूर्व्या चरन् ग्रामानुग्राम द्रवन्-चम्पाया नगर्या उपनगरग्राम-नगरसमीपवर्तिन ग्रामम् उपागत -समागत । किमर्थम् अग्राह'चंप णयरिं पुण्णभद्द चेइय समोसरिउकामे ' चम्पा नगरी पूर्णभद्रनामकम् उपासना करूँगा, (जस्स ण देवाणुप्पिया नामगोयस्सवि सन्रणयाए हट्ट -तुजाव - हियया भवति ) हे देवानुप्रिय । जिनका नाम तथा गोत्र- या सुनकर भी • आपका हृदय ह तुष्ट हुआ करता है, (मेण समणे भगव महावीरे) वे श्रमण भगवान् = परमैश्वर्य सम्पन्न, गुगनिष्पन्न नामवाले महावीर (पुन्त्राणुपुर्वित्र चरमाणे 1. गामाणुगाम दूइजमाणे चपाए णयरीए उवणगरग्गाम उवागए ) पूर्वानुपूर्वरूप से विहार करते हुए, एक ग्राम से दूसरे ग्राम में विचरते हुए आज चपा नगरी के समीप ग्राम में पधारे हुए हैं, (चप णयरिं पुण्णभद्द चेइय समोसरिउकामे ) और કર્યા કરી છે કે કયારે હુ પ્રભુના ચરણામા ઉપસ્થિત થઇને તેમની ઉપાસના ४३, ( जस्स णं देवाणुप्पिया । नामगोयस्सवि सवणयाए हट्ठ-तुट्ठ-जाव-हियया भवति ) हे देवानुप्रिय । हेभनु नाम तथा गोत्र-वश सालणीने पशु आयनु हृदय हृष्ट-पुष्ट य लय छे, (से ण समणे भगव महावीरे) ते श्रम लगवान् परमेश्वर्यं स पन्न, गुलुनिष्यन्न नाभवाला भडावीर ( पुव्वाणुपुवि चरमाणे गामाणुगाम दूइज्जमाणे चपाए णयरीए उवणयरग्गामं उवागए ) पूर्वानुपूर्वी ३५थी વિહાર કરતા કરતા એક ગામથી બીજે ગામ વિચરતા વિચરતા આજ य पानगरीनी सभीपना गाभा पधाय छे ( चपं जयरिं पुण्णभद्द चेइय
i
2