________________
मयालिकुमारादि चरित्रवर्णनम्
३७
मूलम् - एवं सेसाण वि नवहं भाणिअव्वं, णवरं सत्त धारिणीसुया, वेहलवेहासा चिल्लाए, अभए णंदाए । आइह्राणं पंचण्हं सीलसवासाईं सामण्णपरियाओ, तिन्हं वारस वासाई, दो पंचवासाई । आइहाणं पंचण्हं आणुपुच्चीए उववाओ विजए, वैजयंते, जयंते, अपराजिते, सव्वट्टसिद्धे । दीह दंते सब्वंटूसिद्धे । उक्कमेणं सेसा, अभओ विजए, सेसं जहा पढमे । अभयस्स नातं - रायगिहे णयरे सेणिए राया, नंदा देवी माया, सेसं तहेव । एवं खलु जम्बू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमट्टे पणतं ॥ सू० १ ॥
छाया - एवं शेषाणामपि नवानां भणितव्यं, नवरं ( विशेषः ) - सप्त धारिणीसुताः, वेहल्लवैहायसौ चेल्लनायाः, अभयो नन्दायाः । आद्यानां पञ्चानां पोडशवर्षाणि श्रामण्यपर्यायः । त्रयाणां द्वादशवर्षाणि द्वयोः पञ्च वर्षाणि । आद्यानां पञ्चानामानुपूर्व्योपपातः = विजये, वैजयन्ते, जयन्ते, अपराजिते, सर्वार्थसिद्धे । दीर्घदन्तः सर्वार्थसिद्धे, उत्क्रमेण शेषाः, अभयो विजये | शेषं यथा प्रथमे ।
अभयस्स नानात्वं- राजगृहं नगरं, श्रेणिको राजा, नन्दादेवी माता, शेषं तथैव । एवं एल जम्बूः ! श्रमणेन यावत्संप्राप्तेन, अनुत्तरोपपातिकदशानां प्रथमस्य वर्गस्यायमर्थः प्रज्ञप्तः ॥ भ्रू० १ ॥
1
॥ इति प्रथमो वर्गः समाप्तः ॥ १ ॥
टीका- 'एवं इत्यादि । एवम् उक्तरीत्या जालिकुमारवत् शेषाणामपि नवानां मयालिप्रभृतिनां कुमाराणां भणितव्यं = वर्णनं वक्तव्यम् | नवरमिति
' एवं ' इत्यादि ।
इस प्रकार जालिकुमार के तुल्य ही शेष मयालि आदि नवों राजकुमारों का जीवन-वृत्तान्त जानना चाहिये । यहाँ विशेष यह है
' एवं ' इत्याहि
આ રીતે જાલિકુમારની માફ્ક શેષ મલિ આદિ નવે રાજકુમારાન જીવનવૃત્તાન્ત