SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १२ हे कल्याणकारिन्, भयहारिन्, भवहारिन् भगवन् ! 'ससणेणं भागच्या सहावीरेणं' श्रमणेन भगवता महावीरेण, 'आइगरेणं जाव सम्पत्तेणं' आदिकरेण यावत् सम्मान - आदिकरेण धर्मस्यादिकरेण यावत् सिद्धिगतिनामधेयं स्थानं सम्प्राप्तेन गतेन सप्तमस्य अङ्गस्य उपासकदशानाम् अयं = पूर्वोक्तरूपः अर्थः = श्रावकाचाररूपो विषयः, प्रज्ञप्तः = प्रतिपादितः । अष्टमस्य खलु भदन्त ! अङ्गस्य अन्तकृतदशानां श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? ॥ सू० IF अन्तकृतदशाङ्गसूत्रे ॥ मूलम् ॥ एवं खलु जंबू ? समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पण्णत्ता । जइ णं भंते ? समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पण्णत्ता, पढमस्स णं भंते! वग्गस्स अंतगडदसाणं समणेणं जाव संपaणं कइ अज्झयणा पण्णत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता, तं जहा - गोयम समुह सागर, गंभीरे चेव होइ थिमिए य । अयले कंपिल्ले खलु अक्खोभ पसेणजी विहू ॥ सू० ३ ॥ संसारसंकटविनाशक, अथवा - हे मुक्तिदाता ! अपने शासन की अपेक्षा से धर्म की आदि करने वाले, सिद्धिगतिनामक स्थान प्राप्त, श्रमण भगवान महावीर प्रभुने उपासकदशा नामक सातवें अङ्ग में श्रावकों के आचार का निरूपण किया है, परन्तु अन्तकृत दशा लामक आठवें अङ्ग में भगवान ने किस विषय का प्रतिपादन किया है ? ॥ सू० २ ॥ અથવા હું મુકિતદાતા ! પેાતાનાં શાસનની અપેક્ષાથી ધર્મને આદિ કરવાવાળા, સિદ્ધિગતિ नाभना स्थानने प्राप्त, श्रभणु भगवान महावीर अलुमे उपासकदशा नाभना सातभा અંગમાં શ્રાવકના આચારનું નિરૂપણ કર્યું છે, પરંતુ અન્તકૃતજ્ઞા નામના આઠમાં संगमां लगवाने झ्या विषयनुं प्रतिपादन यु छे ? (सू० 3 )
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy