SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २४८ अन्तकृतदशाङ्गसूत्रे यावद् धमनिसंतता जाता चाऽऽप्यभवत्=महोग्रेण तेन रत्नावलीतपःकर्मणा सा काली आर्या शुष्कमांसशोणिततया शिरासंलक्षिताङ्गोपाङ्गाऽभवत् , 'तं जहा' तद्यथा 'इंगालसगडी वा' अङ्गारशकटी वा, अङ्गाराः='कोयला' इति प्रसिद्धाः, तैर्भूना शकटी गन्त्री अङ्गारशकटी तद्वत् 'जाव सुहुयहुयासणे इव' यावत्सुहुतहुताशन इव, 'भासरासिपलिच्छण्णा' भस्मराशिप्रतिच्छन्ना, यथा अङ्गारशकटिका शुष्कपत्रशकटिका एरण्डकाष्ठशकटिका गमनकाले 'किट्किट' शब्दं करोति, तथैव अस्याः काल्या आर्यायाः शरीरम् उत्थानादिक्रियायामस्थिसंघर्षवशात् 'किटकिट' शब्दं करोति, पुनः सा काली आर्या भस्मसमूहान्तहितो घृतादितर्पितवह्निरिव 'तवेणं तेएणं तवतेयसिरीए अईव उवसोभेमाणी चिटई तपसा तेजसा तपस्तेजःश्रिया च अतीव उपशोभमाना तिष्ठति ॥ सू० ६ ॥ तए णं तीसे कालीए अज्जाए अण्णया कयाई पुवरत्तावरत्तकाले अयमज्झस्थिए जहा खंदयस्स चिंता जाव प्रधान तपस्या करने से प्रायः मांस और लोही (खून) से रहित होगया। उनके शरीर की धमनिया प्रत्यक्ष दिखाई दे रही थीं। वह सूखकर अस्थिपंजरमात्र से अवशिष्ट होगयी थी। उठतेबैठते चलते-फिरते उसके शरीर की हड्डियों से कड-कड आवाज होती थी, जिस प्रकार सूखे काष्ठ, सूखे पत्ते या कोयले से भरी हुई चलती गाडीसे आवाज होती है। यद्यपि काली आर्या का शरीर मांस-लोही के सूख जाने के कारण रूक्ष होगया था, तथापि भस्म से आच्छादित अग्नि के समान तपतेज की शोभा से अत्यन्त शोभित होरहा था ॥ सू० ६ ॥ લેહી-માંસ વગરનું થઈ ગયું. તેમના શરીરની ધમનિઓ (ના) પ્રત્યક્ષ દેખાતી હતી. તેમનું શરીર સૂકાઈને માત્ર હાડકાનું પાંજરું બાકી રહી ગયું હતું. ઉઠતાં, બેસતાં, ચાલતાં, ફરતાં તેમના શરીરનાં હાડકાંને કડ-કડ અવાજ થતો હતો. તે અવાજ સૂકો લાકડાં, સૂકા પાંદડાં અથવા કેયલાથી ભરેલી ગાડી ચાલતી હોય ત્યારે જેમ અવાજ થાય તે હતે. જો કે કાલી આર્યાનું શરીર લેહી માંસ સુકાઈ જવાથી ( દુલ) રૂક્ષ થઈ ગયું હતું, છતાં ભમથી ઢંકાએલ અગ્નિની પેઠે તપના તેજની શોભાથી અત્યંત शाली रहुं तु. (सू० ६.):
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy