SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका कालीचरितम् २३९ उपागत्य एवमवदत्-'इच्छामि णं अज्जाओ! तुम्भेहिं अभणुण्णाया समाणी रयणावलिं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए' इच्छामि खलु हे आर्याः । युष्माभिरभ्यनुज्ञाता सती रत्नावली तपा-रत्नावलीनामकं तप उपसंपद्य विहम्। चन्दनवालाऽऽर्या प्राह-'अहामुहं देवाणुप्पिया ! मा पडिबंधं करेह' यथासुखं हे देवानुपिये ! मा प्रतिबन्धं कुरुष्व । 'तए णं सा काली अज्जा अज्जचंदणाए अभणुण्णाया समाणी रयणावलितवोकम्मं उवसंपज्जित्ता णं विहरइ' ततः खलु सा काली आर्याऽऽर्यचन्दनयाऽभ्यनुज्ञाता सती रत्नावलीतप:कर्मापसंपद्य खलु विहरति ॥ मू० ३॥ ॥ मूलम् ॥ - तं जहा - चउत्थं करेइ, करित्ता सबकामगुणियं पारे। पारिता छद्रं करेइ, करिता सबकामयुणियं पारेइ, पारिता अट्ठमं करेइ, करित्ता सबकामगुणियं पारेइ, पारिता अट्टछटाई करेइ, करित्ता सबकामगुणियं पारेइ, पारिता चउत्थं करेइ, करित्ता सव्वकामगुणियं पारेइ, पारिता छठं करेइ, करित्ता सबकामगुणियं पारेइ, पारिता अट्टमं करेइ, करित्ता सबकामगुणियं पारेइ, पारिता दसमं करेइ, करित्ता सबकामगुणियं पारेइ, पारिता दुवालसमं करेइ, करि । सबकामगुणियं पारेइ, पारिता चोदसमं करेइ, करित्ता सबकामगुणियं पारेइ, पारिता प्रकार बोली - हे महाभागा ! आपकी आज्ञा लेकर रत्नावली तपस्या के द्वारा आत्मा को भावित करती हुई विचरना चाहती हूँ। तव आर्या चन्दनबाला ने उत्तर दिया-हे देवानुप्रिये ! जो तुम्हारे लिये सुखकर हो सो करो, किसी भी प्रकार का प्रमाद मत करो। आर्या चन्दनबाला की आज्ञा पाकर काली आर्या रत्नावली तपस्या करती हुई विचरने लगी ॥ सू० ३ ॥ લઈને રત્નાવલી તપસ્યા દ્વારા આત્માને ભાવિત કરતી થકી વિચરવા ચાહું છું ત્યારે આર્યા ચન્દનબાળાએ ઉત્તર આપે – હે દેવાનુપ્રિયે! જેમ તમને સુખ થાય તેમ કરો, કોઈ પ્રકારે પ્રમાદ ન કરે. આર્યા ચંદનબાળાની આજ્ઞા મેળવીને કાલી આર્યા રત્નાવલી તપસ્યા કરતી થકી વિચારવા લાગી (સૂ૦ ૩) "
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy