SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २३७ मुनिकुमुदचन्द्रिका टीका, कालीचरितम् पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पणते ?' यदि खलु भदन्त ! अष्टमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि, प्रथमस्यः खलु भदन्त ! अध्ययनस्य श्रमणेन यावत् संपाप्नेन कोऽर्थः प्रज्ञप्तः ?॥ भू० १ ॥ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था, पुष्णभद्दे चेइए। तत्थ णं चंपाए णयरीए कोगिए राया, वण्णओ०। तत्थ णं चंपाए णयरीए सेणियस्स रणो भज्जा, कोणियस्स रणो चुल्लमाउया काली नाम देवी होत्था, वण्णओ० । जहा नंदा जाव सामाइयमाइयाइं एकारस अंगाई अहिज्जइ, बहूहि चउत्थछट्ठट्ठमेहि जाव अप्पाणं भावेमाणी विहरइ ॥ सू० २ ॥ ॥टीका॥ 'एवं खलु' इत्यादि । ‘एवं खलु जंबू ? तेणं कालेणं तेणं समएणं चंपा णाम णयरी होत्था, पुण्णभदे चेइए' एवं खलु हे जम्बूः ! तम्मिन् काले तस्मिन् समये चम्पा नाम नगरी आसीत् , तस्यां नगर्या पूर्णभद्रं चैत्यमासीत् । 'तत्थ णं चंपाए णयरीए कोणिए राया' तत्र खलु चम्पायां नगर्या कोणिको राजा आसीत्, ‘वण्णओ' वर्णका-कोणिकराजवर्णनमन्यत्रोक्तराजवर्णनवद विज्ञेयम् । 'तत्थ णं चंपाए णयरीए सेणियस्स रण्णो भज्जा, कोणियस्स रण्णो चुल्लमाउया काली नामं देवी होत्था' तत्र खलु चम्पायां नगर्या श्रेणिकस्य राज्ञो भार्या कूणिकस्य राज्ञः क्षुल्लमाता = लघुमातेत्यर्थः; ने आठवें वर्ग के दस अध्ययनों में प्रथम अध्ययन के भावका निरूपण किस प्रकार किया है ? ॥ सू० १ ॥ .: सुधर्मा स्वामी ने कहा-हे जम्बू ! उस काल उस समय में चम्पा नामकी नगरी थी। उस नगरी में पूर्णभद्र नामक उद्यान था। उस चम्पानगरी का राजा कूणिक था । उस चम्पानगरी में महाराजा श्रेणिक की भार्या और राजा कूणिक की लघुमाता વર્ગના દશ અધ્યયનમાં પ્રથમ અધ્યયનના ભાવનું નિરૂપણ કયા પ્રકારે કર્યું છે? (સૂ૦૧) સુધમ સ્વામીએ કહ્યું- હે જંબૂ! તે કાલ તે સમયે ચમ્પા નામે નગરી હતી. તે નગરીમાં પૂર્ણભદ્ર નામનું ઉદ્યાન હતું. તે ચમ્પાનગરીને રાજા કૃણિક હતું. તે ચંપા નગરીમાં મહારાજ શ્રેણિકની ભાર્યા તથા રાજા કૃણિકની લઘુમતાં કાલીદેવી હતી. તે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy