SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २१८ अन्तकृतदशाङ्गसूत्रे खलु अतिमुक्तः कुमारो = आगच्छत उच्चनीच यावदामः = भिक्षार्थमुच्चनीचमध्यमकुलेषु परिभ्रमामः । ' तए णं अमुचे कुमारे भगवं गोयमं एवं वयासी' ततः भगवन्तं गौतममेवमवादीत् - ' एह णं भंते !" एत खलु भदन्त ! खलु भदन्त ! 'तुब्भे' यूयम् ' जणं' यत्खलु 'अहं तु भिक्खं ' अहम् तुभ्यं भिक्षां 'दवावेमि' दापयामि, 'त्ति कडु' इति कृत्वा 'भगवं गोयमं अंगुलीए ' भगवन्तं गौतमम् अङ्गुल्यां = स्वहस्तेन गौतमस्याङ्गुलिं 'गेहड़' गृहाति, 'गेहिता' गृहीत्वा 'जेणेव सए गिहे तेणेव उवागए' यत्रैव स्वकं गृहं तत्रैत्र उपागतः । 'तए णं सा सिरी देवी' ततः खलु सा श्रीदेवी = अतिमुक्तमाता 'भगवं गोयमं एज्जमानं ' भगवन्तं गौतममेजमानम् = आगच्छन्तं 'पास' पश्यति, 'पासित्ता' दृष्ट्वा 'हट्ट जाव आसणाओ अन्भुट्ठेई' हृष्टतुष्ट यावत् असिनादभ्युतिष्ठति, 'अटित्ता जेणेव भगवं गोयमे तेणेत्र' अभ्युत्थाय यत्रैव भगवान् गौतमः तत्रैव 'उवागया' उपागता 'भगवं गोयमं' भगवन्तं गौतमं 'तिक्खुत्तो' त्रिकृत्वः = वारत्रयम् 'आयाहिणपयाहिणं करेइ' आदक्षिणप्रदक्षिणं करोति, 'करिता वंदइ णमंस ' कृत्वा वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्थित्वा 'विउलेणं असण - पाण- खाइम - साइमेणं पडिला भेइ' विपुलेन अशनपान-खाद्य-स्वाद्येन प्रतिलम्भयति = मचुराशन - पान - खाद्य-स्वाद्यानि भगवते गौतमस्वामिने ददाति 'जाव पडिविसज्जेइ' यावत् प्रतिविसर्जयति ॥ सु० २४ ॥ कुलों में गोचरी के लिये जाते हैं । यह सुनकर अतिमुक्तक कुमारने भगवान गौतम से इस प्रकार कहा - हे भदन्त ! आप मेरे साथ पधारें। मैं आपको भिक्षा दिलाता हूँ । ऐसा कह कर गौतम स्वामी की अंगुली पकड़ ली और उन्हें अपने महल में ले गये । उन्हें आते देखकर श्रीदेवी रानी अत्यन्त हृष्टतुष्ट हो आसन से उठी, उठ कर जहाँ भगवान गौतम थे वहाँ आयी और भगवान गौतम को तीनचार विधिसहित वन्दन - नमस्कार किया । और फिर उच्चभाव से विपुल अशनपान खाद्यस्वाद्य चारों ही प्रकार का નીચ મધ્યમ કુલેમાં જઇએ છીએ. આ સાંભળીને અતિમુકતક કુમારે ભગવાન ગૌતમને આમ કહ્યું - હે ભદન્ત! આપ મારી સાથે પધારે. હું આપને ભિક્ષા અપાવુ છું. એમ કહી ગૌતમસ્વામીની આંગળી પકડી લીધી અને તેમને પેાતાના મહેલમાં લઇ ગયા. તેમને આવતા જોઇને શ્રીદેવી અત્યંત હેતુષ્ટ થઇ આસનથી ઉઠીને જ્યાં ભગવાન ગૌતમ હતા ત્યાં આવ્યાં. અને ભગવાન ગૌતમને ત્રણવાર વિધિસહિત વંદન નકાર કર્યાં. ત્યાર પછી ઉચ્ચ ભાવથી વિપુલ અશનપાન ખાદ્ય સ્વાધ ચારેય પ્રકારના આહાર તેમને વહેારાવ્યા,
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy