SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २१६ अन्तकृतदशाङ्गसूत्रे य कुमार हिय कुमारियाहि य' बहुभिर्दारकै दारिकाभित्र डिम्भकैश्च डिम्भकाभि कुमारकै कुमारिकाभिथ; तत्र दारकैः = बहुकालिकैः; डिम्भैः= अल्पकालिकैः कुमारः=बहुतरकालिकै: ' सद्धि' सार्द्ध 'संपरिपुढे ' सम्परितः, 'सयाओ गिहाओ पडिणिक्खमइ' स्वकाद् गृहात् प्रतिनिष्क्राम्यति, ' पडिणिक्खमित्ता जेणेत्र ' प्रतिनिष्क्रम्य यत्रैव ' इंदाणे ' इन्द्रस्थानं = बालक्रीडास्थानं ' तेणेव उवागए' तत्रैव उपागतः, ' तेहि बहूहि दारएहि य दारियाहि य डिंभएहि य डिंभियाहि य कुमारेहि य कुमारियाहि य सद्धिं संपरिवुढे अभिरममाणेर विहर' तैर्बहुभिर्दारकैश्व दारिकाभिश्च डिम्भकैश्च डिम्भकाभिश्च कुमारकैश्च कुमारिकाभिश्च सार्द्धं सम्परितः अभिरममाणः २ विहरति । ' तए णं भगवं गोयमे पोलासपुरे णयरे उच्चनीय जात्र अडमाणे ' ततः खलु भगवान् गौतमः पोलासपुरे नगरे उच्चनीच यावदटन = पोलासपुरनगरे उच्चनीचमध्यमकुलानि भिक्षार्थं परिभ्रमन् 'इंदद्वाणस्स अदरसामंतेणं वीईवयइ ' इन्द्रस्थानस्य अदूरसामन्तेन व्यतित्रजति, इन्द्रस्थानस्य = बालक्रीडास्थानस्य समीपस्थमार्गेण गच्छति । ' तए णं से अइमुत्ते कुमारे' ततः खलु सोऽतिमुक्तः कुमारी ' भगवं गोयमं भगवन्तं गौतमम् ' अदूरसामंतेणं' अदूरसामन्ते= समीपमार्गेण 'वीईवयमाणं' व्यतित्रजन्तं गच्छन्तं 'पास' पश्यति 'पासित्ता' दृष्ट्वा 'जेणेव भगवं गोयमे तेणेव उवागए भगवं गोयमं एवं बयासी' यत्रैत्र भगवान् गौतमः तत्रैव उपागतो भगवन्तं गौतममेवमवदत् - 'के णं भंते! तुभे ?, किंवा अडह ?' के खलु हे भदन्त ! यूयम् ? किंवा अटथ = केन कारणेन भ्राम्यथ ? || मू० २३ ॥ । एवं कुमार कुमारिकाओं के साथ अपने घर से निकल कर जहां इन्द्रस्थान - बालकों के खेलने का स्थान था वहां आये और सभी के साथ खेलने लगे । उसी समय भगवान गौतम पोलासपुर नगर के उच्चनीच मध्यम कुलों में गृहसामुदानिक भिक्षा के लिये पर्यटन करते हुए उस कुमार के इन्द्रस्थान के समीप से निकले । उसके चाद वह अतिमुक्तक कुमार भगवान गौतम को आते हुए देखकर જ્યાં ઇન્દ્રસ્થાન-બાળકાને રમવાના સ્થાન હતું ત્યાં આવ્યા અને સહુની સાથે રમવા લાગ્યા તેજ સમયમાં ભગવાન ગૌતમ પેાલાસપુર નગરના ઉચ્ચનીચ મધ્યમ કુળામાં ગૃહ સામુદાનિક ભિક્ષાને માટે પર્યટન કરતા કરતા, તે કુમારના ઈંદ્રસ્થાનની પાસેથી નીકળ્યા. ત્યારપછી તે અતિમુકતક કુમાર ભગવાન ગૌતમને આવતા જોઈને તેમની પાસે ગયા અને
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy