SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १८४ अन्तकृतदशाङ्गमुत्रे , ' के वि' केऽपि 'तणस्स वा' तृणस्य वा 'कट्टस्स वा' काष्ठस्य वा 'पाणियस्स वा' पानीयस्य वा 'पुप्फफलाणं वा' पुष्पफलानां वा 'अट्टाए' अर्थाय 'सह' सकृत् = एकवारमपि 'णिग्गच्छउ' निर्गच्छन्तु, राजगृहनगराद्वहिः केनापि न गन्तव्यमित्यर्थः ; अतः 'मा णं' मा खलु - न खलु ' तस्स सरीरस्स वावत्ती भविस्सर तिकट्टु' तस्य शरीरस्य व्यापत्तिः कष्टं भविष्यतीति कृत्वा 'दोचंपि ' द्वितीयमपि ' तच्चपि' तृतीयमपि वारं 'घोसणं घोसेह' घोषणां घोषयत, 'घोसित्ता' घोषयित्वा 'खिप्पामेव ममेयं पञ्चपिह' क्षिप्रमेव ममैतामाज्ञां प्रत्यर्पयत = घोषणानन्तरं शीघ्रमेव मां निवेदयत । 'तए णं ते कोटुंबियपुरिसा जाव पच्चष्पिणंति' ततः खलु ते कौटुम्बिकपुरुषाः यावत्प्रत्यर्पयन्ति = घोषणां कृत्वा राज्ञे निवेदयन्तीत्यर्थः ॥ ०९ ॥ ॥ मूलम् ॥ तत्थ णं रायगिहे णयरे सुदंसणे णामं सेट्ठी परिवसइ अडूढे । तए णं से सुदंसणे समणोवासए यावि होत्था । - में इस प्रकार घोषित करो कि यदि जीवित रहने की इच्छा तुम लोगों को हो तो, तुम लोग घास के लिये, काठ के लिये, पानी के लिये और फूलफल के लिये एक बार भी राजगृह नगर से बाहर मत निकलो ! यदि तुम लोग बाहर नहीं निकलोगे तो तुम्हारे शरीर की किसी भी प्रकार से हानि नहीं होगी । हे देवानुप्रिय ! इस प्रकार की इस घोषणा को घोषित करो, और बाद में मुझे सूचित करो । इस प्रकार राजा दुबारा - तिबारा की आज्ञा पाकर वे कौटुम्बिक पुरुष राजगृह नगर में घूम २ कर राजा की आज्ञा की घोषणा की और बाद में इसकी सूचना राजा को दी ॥ सू० ९॥ • જાહેર ઘેષણા કરીને કહેા કે જે તમારે જીવવાની ઇચ્છા હાય તો તમે લેાકેા ઘાસ માટે, લાકડાં માટે, પાણી માટે, અને ફળફૂલને માટે એકવાર પણ રાજગૃહ નગરની બહાર નીકળવું નહિં. જો તમે લેકા બહાર નહિ નીકળેા તો તમારા શરીરની જરાય હાનિ થશે નહિં. હું દેવાનુપ્રિય ! આ પ્રકારની એ ઘાષણા બેવાર-ત્રણવાર જાહેર કરેા અને પછી મને સૂચિત કરી. આ જાતની રાજાની આજ્ઞા મળવાથી તે કૌટુંબિક પુરુષાએ રાજગૃહ નગરમાં ફરતા ફરતા રાજાની આજ્ઞાની ઘેાષણા કરી અને પછી તેની સૂચના ( ખખર ) शमने आयी. (सू० 6)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy