SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १८३ - मुनिकुमुदचन्द्रिका टीका, श्रेणिककृतःप्रजानां वहिर्गमननिषेधः ...... ॥ टीका ॥ _ 'तए णं.' इत्यादि । 'तए णं रायगिहे णयरे सिंघाडग जाव - महापहेसु.' ततः खलु राजगृहे नगरे शृङ्गाटक यावद् महापथेषु = चतुष्पथादिषु सर्वत्र स्थलेषु-इति भावः; 'बहुजणा अण्णमण्णस्स' बहुजनः अन्योऽन्यस्य 'एवमाइक्खइ४' एवमाख्याति४-'एवं खलु देवाणुप्पिया! अज्जुणए मालागारे'. एवं खलु हे देवानुप्रियाः ! अर्जुनको मालाकारः 'मोग्गरपाणिणा' मुद्गरपाणिना 'अण्णाइटे' अन्वाविष्टः अधिष्ठितः 'समाणे' सन् 'रायगिहे वहिया' राजगृहानगराद् वहिः 'छ इत्थिसत्तमे पुरिसे घाएमाणे विहरइ ! पट् स्त्रीसप्तमान्. पुरुषान् घातयन् विहरति । 'तए णं से सेणिए राया इमीसे कहाए लढे समाणे कोडं वियपुरिसे सदावेइ, सदावित्ता एवं बयासी' ततः खलु स __ श्रेणिको राजा अस्याः कथाया लब्धार्थः सन् कौटुम्विकपुरुषान् शब्दयति, शब्दयित्वा एवमवदत्- ‘एवं खलु देवाणुप्पिया! अजुणए मालागारे जाव घाएमाणे विहरइ' एवं खलु हे देवानुपियाः! अर्जुनको मालाकारः यावद् घातयन् विहरति, 'तं' तस्माद् ‘मा गं' मा खल 'तुम्भे' यूयं - उस समय राजगृह नगर के राजमार्ग आदि सभी स्थलों में बहुत से व्यक्ति एक दूसरों से इस प्रकार कहने लगे-हे देवानुप्रिय ! अर्जुनमाली मुद्गरपाणि यक्ष से आविष्ट हो राजगृह नगर के आसपास में एक स्त्री छ पुरुष, इस प्रकार सात व्यक्तियों को प्रतिदिन मारता हुआ विचर रहा है। इस समाचार को राजा श्रेणिकने सुनकर कौटुम्बिक पुरुषों को वुलवाया और इस प्रकार कहाहे देवानुप्रिय ! अर्जुनमाली राजगृह नगर के बाहर सीमान्त प्रदेश में प्रतिदिन छ पुरुष एक स्त्री, इस प्रकार सात व्यक्तियों को मारता हुआ विचर रहा है। इसलिये तुम लोग मेरी आज्ञा को सारे नगर તે સમયે રાજગૃહ નગરના રાજમાર્ગ આદિ બધે સ્થળે ઘણા લોકો એક બીજાને આ પ્રકારે કહેવા લાગ્યા...હે દેવાનુપ્રિય! અનમાલી મુદગરપાણિ યક્ષથી આવિષ્ટ થઈને રાજગૃહ નગરની આસપાસમાં એક સ્ત્રી અને છ પુરુષ એમ સાત વ્યકિતઓને હમેશાં મારતો વિચરી રહ્યો છે. આ સમાચારને રાજા શ્રેણિકે સાંભળી કૌટુંબિક પુરુષને બેલાવ્યા, અને આ પ્રકારે કહ્યું- હે દેવાનુપ્રિય! અર્જુનમાલી રાજગૃહ નગરની બહાર સીમાંત પ્રદેશમાં હમેશાં છ પુરુષ અને એક સ્ત્રી એમ સાત વ્યકિતઓને મારતો વિચરી રહ્યો છે, માટે તમે લોકો મારી આજ્ઞાને આખા નગરમાં આવી રીતે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy