SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अर्जुनाविष्टयक्षेण सबन्धुमतीक गौष्टिकनाशः १८१ बंधाइं छिंदइ, तं पलसहस्सणिप्फपणं अओमयं मोग्गरं गेण्हइ, गेण्हित्ता ते इत्थिसत्तमे पुरिसे घाएइ । तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्वेणं अण्णाइटे समाणे रायगिहस्स नयरस्त परिपेरंते णं कल्लाकलिं छ इथिसत्तमे - पुरिसे घाएमाणे विहरइ ॥ सू० ८॥ 'तए णं' इत्यादि । 'तए णं से मोग्गरपाणिजक्खे' ततः खलु स मुद्गरपाणियक्षः,, 'अज्जुणयस्स मालागारस्स' अर्जुनकस्य मालाकारस्य, 'अयमेयारूवं अज्झत्थियं . जाव वियाणेत्ता' इममेतद्रूपमाध्यात्मिकं. यावद् विज्ञाय-अत्र मुद्गरपाणिर्यक्षो नास्ति, इदं तु काष्ठमेवेत्यादिरूपं पूर्वोक्त मनसि गतं विचारं ज्ञात्वा, 'अज्जुणयस्य मालागारस्स सरीरय' अर्जुनकस्य मालाकारस्य शरीरकम् 'अणुप्पविसइ' अनुप्रविशति-शरीरे प्रवेशं करोतीत्यर्थः, 'अणुप्पविसित्ता' अनुपविश्य 'तडतडस्स' 'तडतड' इति शब्देन 'वंधाई' वन्धान् ‘छिदइ छिनत्ति, अनन्तरं मुद्गरपाणियक्षाविष्टः सोऽअर्जुनको मालाकारः 'तं पलसहस्सणिप्फणं' तं पलसहस्रनिष्पन्नं-पलानां सहस्रं पलसहस्रं, पलं च-आधुनिकरूप्यपञ्चकपरिमितं भवति, पोडशभिः पलैरेकः शेटको भवति, एवं पलसहस्रं साईद्विपष्टिशेटकपरिमितं भवति, तेन पलसहस्रेण निष्पन्न-निर्मितम् 'अओमयं' अयोमयं लोहमयं 'मोग्गरं गेहइ' मुद्गरं गृह्णाति, 'गेण्हित्ता ते इत्थिसत्तमे पुरिसे घाएइ' गृहीत्वा तान् स्त्रीसप्तमान् पुरुषान् घातयति . उस समय वह मुद्गरपाणि यक्ष अर्जुनमाली के मनमें अपने अस्तित्व के विषय में आये हुए सन्देह को जानकर उसके शरीर में प्रविष्ट हुआ और तडतड करके उसके बन्धनों को तोड दिया। अनन्तर मुद्गरपाणि यक्ष से आविष्ट वह अर्जुनमाली एक हजार पलका लोहमय मुद्गर लेकर बन्धुमती-सहित उन छहों गौष्टिक पुरुषों તેજ સમયે તે મુદ્દગરપાણિ યક્ષે અર્જુન માલીના મનમાં પિતાના અસ્તિત્વ વિષે સંદેહ થયે છે એમ જાણીને તેના શરીરમાં પ્રવેશ કર્યો અને તડ તડ કરીને તેનાં બંધનને તોડી નાખ્યાં. પછી મુદગરપાણિ યક્ષથી આવિષ્ટ તે અજુન માલીએ એક હજાર પવને લોઢાને મુગર લઈને બધુમતી સાથે તે છએ ગૌષ્ટિક પુરુષને મારી નાખ્યા. આ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy