SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १७४ अन्तकृतदशाङ्गसूत्रे 'गहाइ' गृह्णाति, 'गहित्ता' गृहीत्वा 'जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उवागच्छइ, उवागच्छित्ता मोग्गरपाणिस्स जक्खस्स' यत्रैव मुद्गरपाणेर्यक्षायतनं तत्रैव उपागच्छति, उपागत्य मुद्गरपाणेर्यक्षस्य, 'महरिहं पुप्फच्चणयं करेई' महाई पुष्पाचनकं करोति, 'करित्ता' कृत्वा 'जाणुपायपडिए' जानुपादपतितः-भूमौ उभे जानुनी पादौ च पातयित्वा प्रणतः सन् 'पणामं करेइ' प्रणामं करोति । 'तओ पच्छा रायमग्गंसि वित्तिं कप्पमाणे विहरइ ततः पश्चाद् राजमार्गे वृत्ति जीविकां कल्पयन्-जीविकाथै पुष्पविक्रयं कुर्वाणो विहरति ॥ मू० ४ ॥ ॥ मूलम् ॥ तत्थ णं रायगिहे णयरे ललिया नामं गोट्री परिवसइ, अड्ढा जाव अपरिभूया जंकयसुकया यावि होत्था। तए णं रायगिहे नगरे अण्णया कयाइं पमोए घुटे यावि होत्था । तए णं से अज्जुणए मालांगारे कल्लं पभूयतरएहिं पुप्फेहिं कजमिति कटु पच्चूसकालसमयंसि बंधुमईए भारियाए सद्धिं पच्छिपिडयाई गेण्हइ, गेण्हित्ता सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता रायगिहं नयरं मज्झमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव पुप्फारामे तेणेव उवागच्छइ, उवागच्छित्ता बंधुमईए भारियाए सद्धिं पुप्फुच्चयं करेइ ॥ सू० ५॥ ॥ टीका ॥ __ 'तत्थ णं' इत्यादि। 'तत्थ णं रायगिहे णयरे ललिया नाम' तत्र खलु राजगृहे नगरे ललिता नाम 'गोही' गोष्ठी समानवयस्कमित्रमण्डली फूले हुए श्रेष्ठ फूलों को लेकर जहाँ मुद्गरपाणि यक्ष का यक्षायतन था वहाँ आकर उस मुद्गरपाणि यक्ष की अच्छी तरह से अचना करता था और पृथ्वी पर दोनों जानु तथा पैर को नमाकर प्रणाम करता था। उसके बाद राजमार्ग के किनारे बैठकर आजीविका के लिये फूल वेचता था, और सुखपूर्वक अपना जीवन बिताता था ॥ सू० ४ ॥ લઈને જ્યાં મુદગરપાણિ યક્ષનું યક્ષાયતન હતું ત્યાં જતે અને મુદુગરપાણિ યક્ષની સારી રીતે અર્ચના કરતે. પછી પૃથ્વી પર જાનું તથા પગ બેઉને નીચા નમાવી પ્રણામ કરતું હતું. ત્યાર પછી રાજમાર્ગને કિનારે ( બાજુએ ) બેસીને આજીવિકા, માટે ફૂલ વેચતે હતે તથા સુખપૂર્વક પિતાનું જીવન પસાર કરતો હતો ( ૪ ).
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy