SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ . मु. टीका, मुद्गरपाणियक्षायतनवर्णनं, अर्जुनस्य दिनकृत्यवर्णनं च. १७३ ॥ मूलम् ॥ तए णं से अज्जुणए मालागारे बालप्पभिई चेव मोग्गरपाणिजक्खस्स भत्ते यावि होत्था। कल्लाकल्लिं पच्छिपिडगाइं गेण्हइ, गेण्हित्ता रायगिहाओ नयराओ पडिनिक्खमइ, पडि निक्खमित्ता जेणेव पुष्फारामे तेणेव उवागच्छइ, उवागच्छित्ता पुटफुच्चयं करेइ, करित्ता अग्गाइं वराइं पुटफाई - गहाइ, गहित्ता जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उवागच्छइ, उवागच्छित्ता मोग्गरपाणिस्स जक्खस्स महरिहं पुप्फच्चणयं करेइ, करिता जाणुपायपडिए पणामं करेइ, करिता तओ पच्छा रायमगंसि वितिं कप्पमाणे विहरइ ॥ सू० ४॥ . ॥टीका ॥ . 'तए णं' इत्यादि । 'तए णं से अज्जुणए मालागारे' ततः खलु सोऽर्जुनको मालाकारो वालप्पभिई चेव' वालप्रभृत्येव-बाल्यावस्थामारभ्यैव, 'मोग्गरपाणिजक्खस्स भत्ते यावि होत्था' मुद्रपणियक्षस्य भक्तश्चाप्यभवत् , स च 'कल्लाकल्लिं' कल्याकल्यि प्रतिदिनं 'पच्छिपिडगाई' पच्छिपिटकान् वेत्रविनिर्मितपिटकान्-'छावडी' इति भसिद्धाम्, 'गेहइ' गृह्णाति, 'गेण्हित्ता' गृहीत्वा 'रायगिहाओ नयराओ पडिनिक्खमइ' राजगृहान्नगरात् प्रतिनिष्क्राम्यति, 'पडिनिक्खमित्ता जेणेव पुप्फारामे' प्रतिनिष्क्रम्य यत्रैव पुष्पारामः 'तेणेव उवागच्छइ' तत्रैव उपागच्छति, 'उवागच्छित्ता' उपागत्य, 'पुप्फुच्चय' पुष्पोचय=पुष्पराशिं 'करेइ' करोति, 'करित्ता' कृखा 'अग्गाई अग्र्याणि-अग्रभवानि-विकसितानि 'वराई' वराणि श्रेष्ठानि, 'पुप्फाई' पुष्पाणि-कुसुमानि, वह अर्जुन माली बाल्यकाल से ही मुद्गरपाणि यक्ष का भक्त था और प्रतिदिन बेंत की बनी हुई छाबडी लेकर राजगृह नगर से बाहर निकल कर जहाँ वह पुष्पाराम था वहा जाता था और वहां फूलों को बीन २ कर एकट्ठा करता था, बाद में वह माली છે તે અર્જુન માલી બાલ્યકાળથી જ મુદ્રાણિ યક્ષને ભકત હતું અને હમેશાં નેતરની બનાવેલી છાબડી લઈને રાજગૃહ નગરથી નીકળી જ્યાં તે પુષ્પારામ હતું ત્યાં જાતે અને ફૂલે વીણી વીણીને ભેગાં કરતે હતે. પછી તે માલી ખિલેલાં છે ફૂલને
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy