SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १६४ अन्तकृतदशाङ्गमुत्रे स्वश्वशुरं कृष्णं वासुदेवं पृच्छति स्मेति विशेषः । 'जाब सिद्धा' यावत्सिद्धा । ' एवं मूलदत्ता वि' एवं मूलदत्ताऽपि मूलश्रीरिव मूलदत्ताऽपि साम्बकुमारस्य द्वितीयभार्याऽपि विज्ञेया । सर्वमस्याश्चरितं पूर्ववदेव विज्ञेयमित्यर्थः ॥ १४ ॥ इति श्रीविश्वविख्यात - जगवल्लभ - प्रसिद्धवाचक - पञ्चदशभाषा कलितललितकलापाऽऽलापक-मविशुद्ध गद्यपद्यनैकग्रन्थनिर्मायक - वादिमानमर्दक- श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त - जैनशास्त्राचार्य - पदभूपित - कोल्हापुरराजगुरु-वालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्रीघासीलाल - प्रतिविरचितायाम् अन्तकृतदशाङ्गसूत्रस्य मुनिकुमुदचन्द्रिकायां टीकायां पञ्चमो वर्गः संपूर्णः ||५|| वासुदेव से आज्ञा लेकर पद्मावती के समान अर्हत् अरिष्टनेमि के समीप प्रत्रजित होकर तप संयम की आराधना करके सिद्ध पद को प्राप्त किया ॥ ९॥ मूली के समान मूलदत्ता का भी सारा वृत्तान्त जानना चाहिये । यह साम्यकुमार की दूसरी पत्नी थी ॥ १० ॥ (सू० १४) ॥ पाँचवा वर्ग संपूर्ण ॥ મૂલશ્રી કૃષ્ણ વાસુદેવની આજ્ઞા લઈને પદ્માવતીની પેઠે અર્હત્ અરિષ્ટનેમિની પાસે પ્રવ્રજ્યા ગ્રહણ કરી તપસયમની આરાધના કરી સિદ્ધપદને પ્રાપ્ત કર્યુ. (૯) મૂલશ્રીના જેવુંજ મૂલદત્તાનું બધું વૃત્તાન્ત જાણવું જોઇએ. આ સાંખકુમારની भील पत्नी हुती. ॥ १० ॥ (सू. १४) પાંચમા વર્ગ સંપૂર્ણ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy