SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ % 3DED १५२ अन्तकृतदशासत्रे वासुदेवे कोडुविए पुरिसे सदावेइ, सदावित्ता एवं चयासी' ततः खलु स कृष्णो वासुदेवः कौटुम्विकपुरुपान् शब्दयति, शब्दयित्वा एवमवदत्-'खिप्पामेव भो देवाणुप्पिया ! पउमावईए देवीए' क्षिप्रमेव भो देवानुमियाः ! पद्मावत्या देव्या 'महत्थं निक्खमणाभिसेयं' महाथै निष्क्रमणाभिषेकं-विशालं दीक्षामहोत्सवम् 'उवट्टवेह' उपस्थापयत-सजयत । हे देवानुप्रियाः ! देवी पद्मावती भगवतोऽरिष्टनेमेः समीपे प्रव्रजितुमिच्छति; यूयं तस्या दीक्षाऽभिषेकसामग्रीरुपकल्पयतेत्यर्थः, अनन्तरम् ‘एवं आणत्तियं पच्चप्पिणह' एतामाज्ञप्तिकां प्रत्यर्पयत=निवेदयत। 'तए णं ते कोईविया जाव पच्चप्पिणंति' ततः खलु ते कौटुम्बिका यावत् प्रत्यर्पयन्ति। श्रीमतामाज्ञाऽस्माभिः सम्यक् संपादितेति ते कौटुम्बिकपुरुपाः कृष्णं निवेदयन्तीत्यर्थः ।। भू० ९ ॥ ॥ मूलम् ॥ तए णं से कण्हे वासुदेवे पउमावइं देवि पट्टयं दुरूहइ, दुरूहिता अट्टसएणं सोवन्नकलस० जाव निक्खमणाभिसएणं अभिसिंचइ, अभिसिंचित्ता सवालंकारविभूसियं करेइ, करिता पुरिससहस्सवाहिणी सिवियं दुरुहावेइ, दुरुहावित्ता बारवईणयरीमझमझेणं निग्गच्छइ, निग्गच्छिता जेणेव रेवयए मेरी प्रार्थना है कि आप मुझे इस पवित्र कार्य के लिये आज्ञा दें। पद्मावती द्वारा इस प्रकार कहे जाने पर कृष्ण वासुदेवने कौटुम्बिक पुरुषों को बुलाया और इस प्रकार कहा-हे देवानुप्रिय ! शीघ्रातिशीघ्र पद्मावती देवी के लिये विशाल दीक्षा महोत्सव की तैयारी करो। तैयारी होजाने के बाद मुझे सूचना करो। तदनुसार उन कौटुम्बिक पुरुपोंने दीक्षामहोत्सव की तैयारी करके पुनः उसकी सूचना कृष्ण वासुदेव को दी ॥ सू० ९ ॥ છે કે આપ આ પવિત્ર કાર્ય માટે આજ્ઞા આપે. પદ્માવતી દ્વારા આ પ્રકારે કહેવામાં આવતાં કૃષ્ણ વાસુદેવે કૌટુંબિક પુરુષને બોલાવ્યા અને આમ કહ્યું - હે દેવાનુપ્રિયે ! એકદમ ઉતાવળથી પદ્માવતી દેવીને માટે મહાન્ દીક્ષા મહોત્સવની તૈયારી કરે. તૈયારી કરીને મને સૂચના કરે એ પ્રમાણે તે કૌટુંબિક પુરુએ દીક્ષા મહોત્સવની તૈયારી કરી અને તેની સૂચના કૃષ્ણ વાસુદેવને मापी. ( सू० ८)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy