SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ मु. टीका, अरिष्टनेमिकृतो भावितीर्थकरत्वेन कृष्णस्योत्पत्तिनिर्देशः १४५ 'पुण्डेषु जनपदेषु 'सयदुवारे' शतद्वारे शतद्वारनामके नगरे 'वारसमे अममे नाम अरिहा भविस्ससि' द्वादशः अममो नाम अर्हन् भविष्यसि, 'तत्थ तुम वहूई वासाई केवलपरियायं पाउणित्ता' तत्र त्वं बहूनि वर्षाणि केवलपर्याय पालयित्वा 'सिज्झिहिसि' सेत्स्यसि-सिद्धो भविष्यसि ॥ सू० ६ ॥... ... तए णं से कण्हे वासुदेवे अरहओ अरिट्रनेमिस्स अंतिए एयमद्रं सोचा निसम्म हटतुटु० अप्फोडेइ, अप्फोडित्ता वग्गइ, वग्गित्ता तिवई छिंदइ, छिदित्वा सीहनायं करेइ, करिता अरहं अरिट्टनेमि वंदइ णमंसइ, वंदित्ता णमंसित्ता तमेव अभिसेकं हस्थिरयणं दुरूहइ, दुरूहित्ता जेणेव बारवई णयरी जेणेव सए गिहे तेणेव उवागए अभिसेयहत्थिरय'णाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव बाहिरिया उवटाणसाला जेणेव सए सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयइ, निसीइत्ता कोडंबियपुरिसे सदावेइ, सदावित्ता एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! बारवईए णयरीए सिंघाडग जाव उवघोसे-माणा एवं वयह--एवं खलु देवाणुप्पिया ! बारवईए णयरीए दुवालसजोयणआयामाए जाव पञ्चक्खं देवलोगभूयाए सुरग्गिदीवायणमूलए विणासे भविस्सइ, तं जो णं देवाणुप्पिया! इच्छइ बारवईए णयरीए राया वा जुवराया वा ईसरे तलवरे माडंबिए कोडुबिए इन्भे सेट्टी वा देवी वा कुमारो वा कुमारी वा अरहओ अरिटुनेमिस्स अंतिए मुंडे जाव पवइ- त्तए, तं णं कण्हे वासुदेवे विसज्जइ, पच्छातुरस्स वि य से नामक बाहरवें तीर्थङ्कर बनोगे। वहाँ बहुत वर्षोंतक केवलपर्याय का पालन कर सिद्विपद पाओगे। ॥ सू० ६ ॥ નગરમાં “અમૂમ નામના બારમા તીર્થંકર થશે, ત્યાં ઘણાં વર્ષો સુધી કેવલપર્યાયનું पासनश सिद्धपहने भगवा (सू०.६), .. .
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy