SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ११४ अन्तकृतदशाङ्गसूत्रे एवमेव कृष्ण ! 'तेणं पुरिसेणं' तेन पुरुषेण 'गयसुकुमालस्स अणगाररस' गजसुकुमालस्य अनगारस्य 'अणेगभवसयसहस्ससंचियं' अनेकभवशतसहस्रसंचितभवस्य शतसहस्राणि भवशतसहस्राणि, अनेकानि च भवशतसहस्राणि अनेकभवशतसहस्राणि, तेपु संचितम्-अनेकशतसहस्रजन्मोपार्जितं 'कम्म' कर्म 'उदीरेमाणेणं' उदीरयता अप्राप्तेऽपि काले भोक्तुमुदयावलिकायां प्रवेशयता, 'बहुकम्मणिज्जरटुं' वहुकर्मनिर्जरार्थ बहुकर्मविनाशाय 'साहिज्जे दिन्ने' साहाय्यं दत्तम् । 'तए णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं वयासी' ततः खलु स कृष्णो वासुदेवः अर्हन्तमरिष्टनेमिम् एवमवदत्-‘से णं भंते ! पुरिसे मए कह जाणियन्वे' स खलु भदन्त ! पुरुपः मया कथं ज्ञातव्यः ? 'तए णं अरहा अरिहनेमी कण्हं वासुदेवं एवं वयासी' ततः खलु अर्हन अरिष्टनेमिः कृष्णं वासुदेवम् एवमवदत्-'जे णं कण्हा ! तुमं वारवईए णयरीए अणुप्पविसमाणं पासेत्ता' यः खलु कृष्ण ! त्वां द्वारावत्यां नगर्याम् अनुमविशन्तं दृष्ट्वा 'ठियए चेव' स्थित एव 'ठिइभेएणं' स्थितिभेदेन आयुपः स्थितिक्षयेण 'कालं करिस्सइ' कालं करिष्यति मृत्यु प्राप्स्यति, 'तण्णं तुम' तं खलु त्वं 'जाणेज्जासि' हे कृष्ण ! जिस प्रकार तुमने उस वृद्ध पुरुष की सहायता की उसी प्रकार उस पुरुषने लाखों भवों में संचय किये हुए कर्मों की एकान्त उदीरणा करके गजसुकुमाल अनगार के अनेक लाखा भवों के संचित सम्पूर्ण कर्मों के नाश करने में बडी सहायता की है। . यह सुनकर कृष्ण वासुदेवने भगवान् अर्हत् अरिष्टनेमि से फिर पूछा-हे भदन्त ! मैं उस पुरुष को किस प्रकार जान सकूँगा। भगवान्ने कहा-हे कृष्ण ! द्वारका नगरी में प्रवेश करते हुए तुम्हें देखते ही जो पुरुष आयु तथा स्थितिक्षय से वहीं पर मृत्यु को હે કૃષ્ણ! જે પ્રકારે તમે તે વૃદ્ધ પુરુષને સહાયતા કરી તેવાજ પ્રકારે તે પુરુષે પણ લાખો ભવેમાં સંચય કરાયેલાં કર્મોની એકાન્ત ઉદીરણા કરીને ગજસુકુમાલ અનગારના અનેક લાખ ના સંચિત સંપૂર્ણ કર્મોના નાશ કરવામાં ભારે સહાયતા કરી છે. આ સાંભળીને કૃષ્ણ વાસુદેવે ભગવાન અત્ અરિષ્ટનેમિને પૂછ્યું–હે ભદન્ત! હું તે પુરુષને કેવી રીતે જાણી શકું? ભગવાને કહ્યું– કૃષ્ણ દ્વારકા નગરીમાં
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy