SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, श्मशाने गजसुकुमालस्यैकरात्रिकी महाप्रतिमा ९५ अंतियाओ सहस्संबवणाओ उज्जाणाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव महाकाले सुसाणे तेणेव उवागच्छइ, उवागच्छित्ता थंडिलं पडिलेहेइ, पडिलेहिता उच्चारपासवणभूमि पडिलेहेइ,पडिलेहिता ईसि पन्भारगएणं कारणं जाव दो वि पाए ___ साह? एगराइयं महापडिमं उवसंपजिन्ताणं विरहइ ॥ सू०२७॥ ॥ टीका ॥ . 'तए णं से' इत्यादि । 'तए णं से गयसुकुमाले अणगारे' ततः खल्लु स गजकुसुमालोऽनगारः, 'जं चे दिवसं पव्वइए' यस्मिन्नेव दिवसे पत्रजितः, 'तस्सेत्र दिवसस्स' तस्यैव दिवसस्य 'पुवावरण्हकालसमयंसि' पूर्वापराह्नकालसमये अपराह्नकालस्य पूर्वस्मिन् प्रहरे 'जेणेव अरहा अरिहनेमी तेणेव उवागच्छइ'. यत्रैव अर्हन अरिष्टनेमिस्तत्रैवोपागच्छति, 'उवागच्छित्ता अरहं अरिहनेमि तिक्खुत्तो आयाहिणपयाहिणं करेइ' उपागत्य अर्हन्तमरिष्टनेमिं विकृत्व आदक्षिणप्रदक्षिणं करोति, करिता एवं वयासी' कृत्वा एवमवदत्'इच्छामि णं भंते ! तुम्भेहिं अब्भणुण्णाए समाणे' इच्छामि खल भदन्त ! युष्माभिरभ्यनुज्ञातः सन् 'महाकालम्मि' महाकाले महाकालनामके 'सुसाणंसि श्मशाने 'एगराइयं महापडिमं' ऐकरात्रिकी महाप्रतिमाम् एकरात्रसम्बन्धिनी महापतिमामित्यर्थः, 'उवसंपज्जित्ताणं विहरित्तए' उपसंपद्य खलु विहर्तुम् । हे - भदन्त ! भवताऽनुज्ञात एकरात्रसम्बन्धिनी महाप्रतिमां स्वीकर्तुमिच्छामीति उसके बाद वे गजसुकुमाल अनगार जिस दिन प्रत्रजित हुए उसीदिन के चौथे प्रहर में भगवान् अर्हत् अरिष्टनेमि के समीप गये और तीन वार चन्दन नमस्कार करके इस प्रकार बोले-हे भदन्त ! मेरी इच्छा है कि महाकाल श्मशान में एक रात की भिक्षु महाप्रतिमा को स्वीकार कर विचरण करूँ अर्थात् सम्पूर्ण रात्रि ध्यानस्थ हो खडा रहूँ। - ત્યારપછી તે ગજસુકુમાલ અનગાર જે દિવસે પ્રત્રજિત થયા તેજ દિવસે ચેથા પ્રહરમાં ભગવાન અહંત અરિષ્ટનેમિની પાસે ગયા અને ત્રણવાર વંદન નમસ્કાર કરી આ પ્રકારે કહ્યું:- હે ભદન્ત ! મારી ઈચ્છા છે કે મહાકાલ શ્મશાનમાં એક રાત ભિક્ષુ મહાપ્રતિમાને સ્વીકાર કરી વિચરણ કરૂં, અર્થાત્ સંપૂર્ણ રાત્રિભર ધ્યાનસ્થ થઈ असा २
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy