SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, गजसुकुमालस्य दीक्षाग्रहणविचारः ॥ टीका ॥ । 'तए णं' इत्यादि । 'तए णं' ततः खलु-कृष्णस्य गमनानन्तरं खलु 'से गयसुकुमाले कुमारे' स गजसुकुमालः कुमारः, 'अरहओ अरिहनेमिस्स अंतिए धम्मं सोचा' अर्हतोऽरिष्टनेमेः अन्तिके धर्म श्रुखा, 'जं नवरं' यो विशेषः स उच्यते--अम्मापियरं आपुच्छामि' अम्बापितरौ आपृच्छामि, 'जहा मेहे' यथा मेघः यथा मेघो धर्म श्रुत्वा भगवन्तमेवं न्यवेदयत्-हे भदन्त ! मातापित्रोरनुमतिमादाय भवदन्तिके प्रव्रज्यां ग्रहीतुमिच्छामि, एवमयपि कुमारो न्यवेदयत् ; 'णवरं' विशेपश्चायम्-'महिलियावज्जे जाव वड्ढियकुले' महिलिकावों यावद् वर्धितकुल:-मेघवदयमपि कुमारो भगवतः समीपात्मतिनिवृत्तो मातापितृभ्यां निवेदिताऽखिलनिजाभिप्रायो दीक्षाग्रहणाय तदाज्ञां प्रार्थयामास, अनन्तरं ज्ञाततदभिप्रायौ मातापितरौ एवमुक्तवन्तौ-हे वत्स ! त्वं साम्प्रतं 'महिलियावज्जे' महिलिकावर्जः-अकृतविवाहोऽसि, अतो विवाहं कृत्वा सांसारिकभोगविलासान् भुञ्जानः 'जाव वड्रियकुले' यावद्वर्धितकुल:-वर्धितं सन्तानोत्पत्त्या कुलं येन स तथाभूतः प्रवज्यां गृहाणेति । तए णं से कण्हे वासुदेवे' ततः परन्तु गजसुकुमाल को भगवान् अरिष्टनेमि की वाणी सुनकर वैराग्य उत्पन्न हो गया। बाद उन्होंने हाथ जोड कर भगवान से निवेदन किया कि-हे भदन्त ! मैं अपने माता-पिता से पूछकर आपके समीप प्रव्रज्या (दीक्षा) ग्रहण करूँगा। इस प्रकार मेघकुमार के समान भगवान को निवेदन करके अपने घर आये और वहा उन्होंने माता-पिताके समक्ष अपना अभिप्राय प्रगट किया। माता-पिता ने उनकी दीक्षा की बात सुनकर उनसे कहा- हे वत्स ! तुम्हारा अभी विवाह भी नहीं हुआ है और तुम वर्धितकुल नहीं हो। इसलिये पहले तुम विवाह करो; बाद में પરન્તુ ગજસુકુમાલને ભગવાન અરિષ્ટનેમિની વાણી સાંભળી વૈરાગ્ય ઉત્પન્ન થયું. આથી તેમણે હાથ જોડી ભગવાનને નિવેદન કર્યું કે—હે ભદન્ત ! હું મારા માતાપિતાને પૂછોને આપની પાસે દીક્ષા ગ્રહણ કરીશ. એ પ્રકારે મેઘકુમારની પેઠે ભગવાનને નિવેદન કરી પોતાને ઘેર આવ્યા, અને માતપિતાને પિતાને અભિપ્રાય કહી સંભળાવ્યા. માતાપિતા તેની દીક્ષાની વાત સાંભળી તેને કહ્યું – હે વત્સ! તમારો હજી વિવાહ પણ થયું નથી અને હજી તમે વંશવૃદ્ધિ કરી નથી માટે તમે વિવાહ કરે. સંતાન થયા પછી તમારે ભાર તેને સેંપી દીક્ષા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy