SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ मुनुकुमुदचन्द्रिका टीका, सोमिलब्राह्मणपुत्र्याः सोमाया वर्णनम् ८३ परिवसइ अड्डे रिउव्वेय० जाव सुपरिनिटिए यावि होत्था' तत्र खलु द्वारावत्यां नगयों सोमिलो नाम ब्राह्मणः परिवसति आढ्य ऋग्वेद० यावत् सुपरिनिष्ठितश्चाऽप्यभवत्-आढ्या समृद्धः, ऋग्वेद० यावत् सुपरिनिष्ठितः ऋग्यजुःसामाथर्वसु चतुर्पु वेदेषु तदङ्गेषु च पारंगतः, 'तस्स सोमिलस्स माहणस्स सोमसिरी नामं माहणी होत्था सुकुमाला' तस्य सोमिलस्य ब्राह्मणस्य सोमश्रीनाम ब्राह्मणी अभवत् सुकुमारा, 'तस्स णं सोमिलस्स माहणस्स' तस्य खलु सोमिलस्य ब्राह्मणस्य 'धूया' दुहिता-पुत्री 'सोमसिरीए माहणीए अत्तया' सोमश्रियो ब्राह्मण्या आत्मजा 'सोमा नामं दारिया' सोमा नाम दारिका-वालिका 'होत्था' अभवत्, कीदृशी सा? इत्याह-सुकुमाला जात्र सुरूवा' सुकुमारा यावत् सुरूपा, तथा 'रूवेणं' रूपेण-आकारेण 'जाव लावण्णेणं' यावत् लावण्येन यावत् परमया शोभया 'उक्किट्ठा' उत्कृष्टा-उत्तमा, 'उकिटसरीरा' उत्कृष्टशरीरा-उत्कृष्टम्= अहीन पञ्चेन्द्रितया यथाऽवस्थिताऽवयवसंनिवेशतया चोत्तमं शरीरं यस्याः सा तथोक्ता 'यावि होत्था' चापि आसीत् ।। मू० २२ ॥ . 'उस द्वारावती नगरी में ऋग्वेद आदि चारों वेदों में तथा वेदाङ्गों में परिनिष्ठित और धन-धान्यसे समृद्ध सोमिल नामका ब्राह्मण रहता था, उस ब्राह्मण की पत्नी का नाम सोमश्री था। वह सोमश्री ब्राह्मणी अत्यन्त सुकुमार थी। उस सोमिल ब्राह्मण की पुत्री सोमश्री की आत्मजा सोमा नामकी एक दारिका (कन्या) थीं। जो सुकुमार यावत् रूपवती थी और आकार एवं लावण्य में उत्कृष्ट थी। तथा वह सोमा बालिका पाँचों इन्द्रियों से अहीन होने के कारण एवं अवयवों की यथावत् स्थिति के कारण उत्कृष्ट शरीरशोभावाली थी ॥ सू० २२ ॥ - તે દ્વારાવતી નગરીમાં ત્રાગ્યેદ આદિ ચારેય વેદોમાં અને વેદાંગોમાં પરિનિષ્ઠિત તથા ધનધાન્યથી સમૃદ્ધ સેમિલનામને બ્રાહ્મણ રહેતું હતું. તે બ્રાહ્મણની પત્નીનું નામ સામગ્રી હતું. તે સમશ્રી બ્રાહ્મણી અત્યન્ત સુકુમાર હતી. તે સામિલ બ્રાહ્મણની પુત્રી સમશ્રીની આત્મજા સમા નામની એક દારિકા (કન્યા) હતી. જે સુકુમાર અને સુરૂપ હતી તથા આકાર અને લાવણ્યમાં ઉત્કૃષ્ટ હતી, તથા તે સોમા બાલિકા પાંચે ઇન્દ્રિયોથી અહીન (ખેડવગરની) હોવાને કારણે અને અવયની યથાવત્ સ્થિતિ પ્રાપ્ત હોવાને કારણે ઉત્કૃષ્ટ શરીરશેભાવાળી હતી. (સૂ૦ ૨૨)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy