SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ८२ .. अन्तकृतदशागसूत्रे पविशेषाः, लाक्षारसः प्रसिद्धः, सरसपारिजातका अभिनवपारिजातपुष्पम्, तरुणदिवाकरः उदीयमानसूर्यः, एतेषां द्वन्द्वसमासः, तैः समा तुल्या प्रभा कान्तियस्य तम्-जपाकुसुमादिवद्रक्तकान्तिधरमित्यर्थः; 'सव्वनयणकंतं सुकुमारं जाव सुरूच' सर्वनयनकान्तं सुकुमारं यावत्सुरूपम्-सर्वजननयनानन्दजनकं सुकुमारं यावत् मुरूप गयतालुयसमाणं गजतालुकसमानम्-गजतालुवत्सुकोमलम् 'दारयं पयाया' दारकं प्रजाता-जनितवतीत्यर्थः । 'जम्मणं जहा मेहकुमारे जाव' जन्म यथा मेघकुमारो यावत्, यथा मेघकुमारस्य जन्ममहोत्सवादिकम् एवमेवास्य कुमारस्यापि विज्ञेयम् । 'जम्हा णं अम्हं इमे दारए गयतालुसमाणे' यस्मात् खलु अस्माकम् अयं दारको गजतालुसमाना=गजतालुसदृशः सुकुमाल: 'तं होउ णं अम्हं एयस्स दारगस्स नामधेजे गयसुकुमाले' तद् भवतु खलु आवयोरेतस्य दारकस्य नामधेयं गजसुकुमालः । 'तए णं तस्स दारगस्स अम्मापियरो नामं करेंति गयसुकुमालेत्ति' ततः खलु तस्य दारकस्य अम्बापितरौ नाम कुरुतः गजसुकुमाल इति । 'सेसं जहा मेहे जाव अलं भोगसमत्थे यावि होत्या' शेपं यथा मेघो यावत् अलं भोगसमर्थश्चाप्यभवत् । 'तत्थ णं वारवईए नयरीए सोमिले नामं माहणे उद्य होते हुए सूर्य के समान प्रभावाले तथा सभी जनों के नयन को सुख देने वाले, अत्यन्त कोमल यावत् सुरूप एवं गजके ताल के समान सुकोमल बालक को जन्म दिया। जिस प्रकार मेघकुमार के जन्म समय में उनके मातापिता ने महोत्सव किया, उसी प्रकार देवकी और वसुदेव ने भी जन्ममहोत्सव किया। उन्होंने सोचा कि यह हमारा बालक गजके तालु समान सुकोमल है इसलिये इसका नाम गजसुकुमाल हो । उसके बाद मातापिता ने उस बालक का नाम गजसुकुमाल रखा । गजसुकुमाल कुमार का बाल्यकाल से लेकर यौवन तक का वृत्तान्त मेघकुमार के समान जानना चाहिये । બધૂકપુપ, લાક્ષારસ તથા પારિજાત અને ઉગતા સૂર્યના જેવી પ્રભવાળે અને બધા જનોનાં નયનને સુખ આપવાવાળા, અત્યંત કેમળ યાવતુ સુરૂપ અને હાથીના તાળવા જે સુકેમળ બાળકને જન્મ આપે, જે પ્રકારે મેઘકુમારનો જન્મ થતાં તેના માતાપિતાએ મહત્સવ કર્યો હતો તેવી જ રીતે દેવકી અને વસુદેવે જન્મ મહોત્સવ કર્યો. તેમણે વિચાર્યું કે આ અમારે બાળક હાથીના તાળવા જે સુકેમલ છે, માટે એનું નામ ગજસુકુમાલ રહે. પછી તેના માતાપિતાએ તે બાળકનું નામ ગજસુકુમાલ પાડયું. ગજસુકુમાલ કુમારના બાલ્યકાળથી માંડીને યૌવનકાળ સુધીને વૃત્તાન્ત મેઘકુમારના જે જાણવે.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy