________________
अगारधर्मसञ्जीवनी टीका अ १ चम्पानगरीवर्णनम्
३३
,
तानि च - च्यवन (गर्भ) - जन्म - दीक्षा - केवलज्ञान-निर्वाणाख्यानि, तत्र ( १ ) च्यव नस्य मासो ज्येष्ठः, पक्षो नदि (बहुलः), तिथिर्नवमी, नक्षत्र शतभिषक, राशिः कुम्भः, वेळा चार्द्धरात्र., च्यवन च प्राणतदशम देवलोकतः । (२) जन्म च जया वसुराजाभ्या मातापितृभ्या, तस्य (जन्मनः) मासः फाल्गुनः पक्षो वदि (बहुल :), तिथिश्चतुर्दशी, नक्षत्रादिक गर्भोक्तमेव, गोत्र चैतस्य भगवत. काश्यप, वश इक्ष्वाकुः । (३) दीक्षाया मासादिर्ज मोक्त एव, दीक्षाया वेला दिवसस्य चतुर्थः प्रहरः, दीक्षाग्रहणस्थल विहारवनीपस्याशोकतरोस्तलम् । (४) केवलज्ञानमाप्तेः स्थान पाटलिग्क्षम्याधस्तात्, वेला च पूर्वाह्नः छमस्थावस्थाया कालो नव मासाः,
'
पाँचों कल्याणक हुए थे । वे ये है - (१) गर्भ (२) जन्म (३) दीक्षा (४) केवलज्ञान (५) मोक्ष । गर्भ (च्यवन) जेठ वदी नवमीको, शतभि पत्र नक्षत्र, कुम्भ राशिमें अर्ध रात्रिके समय दशवें देवलोक प्राणतसे हुआ था ।
(२) जया माता और वसुराज पितासे जन्म हुआ था । फागुन वदी चतुर्दशी के दिन उक्त नक्षत्र और राशिमें हुआ था । भगवान् का गोत्र कश्यप और वर्ग इक्ष्वाकु था ।
(३) दीक्षा कल्याणक का मास, तिथि वही फागुन वदी चतुर्दशी थी। दिन के चौथे पहरमें दीक्षा ली थी । विहार-बनीपकके ( वाटिका) अशोक वृक्ष का तल दीक्षास्थान है ।
(४) पाटलि वृक्ष के नीचे केवल ज्ञान प्राप्त हुआ । पूर्वाह्नका समय था । छट्मस्थ अवस्था नौ मास रही जोडने से आपही मालूम हो जायगा । उस्या थया ना मे उदयालु मा प्रभालु - (१) गर्भ, (२) ४-२ (3) हीक्षा, (४) ठेवलज्ञान, (५) भोक्ष
(१) गर्भ, (य्यवन), ते ॠ नामने हिवसे, शतभिषा नक्षत्र, शुभ राशिमा, અધ રાત્રિને સમયે' દસમા દેવલેક (પ્રાણુત)માથી થયે હતે (ર) જયા માતા અને વસુરાજ પિતાથી જન્મ થયેા હતેા ફાગણ વદ ચૌદશને દિવસે ઉત નક્ષત્ર અને રાશિમા જન્મ થયેા હતેા ભગવાનનુ ગોત્ર કાશ્યપ અને વશ ઇક્ષ્વાકુ હતે.
(૩) દીક્ષા કલ્યાણકના માસ, તિથિ, ફાગણ વદ ચૌદશના હતા દિવસના ચાયા પહેારમા દીક્ષા લીધી હતી વિહારનીપકના અશેાક વૃક્ષનુ તળ દીક્ષાસ્થાન હતુ
(૪) પાટિલ વૃક્ષની નીચે કેવળજ્ઞાન પ્રાપ્ત થયુ હતુ . પૂહૂર્ણના સમય હત છાસ્ય અવસ્થા નવદ્ભાસ રહી, તે મેળ મેળવવાથી માલૂમ પડી આવશે.