________________
अगारधर्मसञ्जीवनी टीका अ ७ सु. २२३-२३० अध्ययन समाप्ति
४८९
अग्गमित्ता भारिया कोलाहलं सुणित्ता भणइ । सेसं जहा चुलणीपियावत्तव्वया, नवर अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहि ५ ॥ २३० ॥ निक्खेवो ॥
सत्तमस्स अगस्स उवासगदसाण सत्तम
अज्झयण समत्त ॥ ७ ॥
अग्निमित्रा भार्या कोलाहल श्रुत्वा भणति । शेष यथा चुलनीपितृवक्तव्यता, नवरमरुणभूते विमाने उपपन्नो यावन्महाविदेहे वर्षे सेत्स्यति ५ || २३० ॥ निक्षेपः ॥ सप्तमस्याङ्गस्योपासकदशाना सप्तममभ्ययन
समाप्तम् ॥ ७ ॥
-
---
व्याख्या निगदसिद्धा ।। २२३-२३० ।।
इतिश्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभाषा+लित ललितकलापालापक- प्रविशुद्ध गद्यपद्यनेकग्रन्थ निर्मापक - वादिमानमर्दक- श्रीशाछत्रपति - कोल्हापुरराजप्रदत्त - " जैनशास्त्राचार्य " - पदभूपित - कोल्हापुर राजगुरु' बालब्रह्मचारि - जैनाचार्य - जैन धर्म दिवाकर - पूज्य - श्री घासीलालप्रति विरचितायामुपासकदशाद्ग सूत्रस्याऽगारधर्मसञ्जीवन्या
ख्याया व्याख्याया सप्तम सद्दालपुत्राख्यमभ्ययन समाप्तम् ॥ ७ ॥
कही। शेष सब बातें चुलनीपिताके समान समझना, हाँ, यह विशेषता है कि शकडालपुत्र अरुणभूत विमान में उत्पन्न होकर यावत् महाविदेह क्षेत्र में सिद्ध होगा ॥ २३० ॥ निक्षेप पूर्ववत ॥
सातवें अग उपासकदशा के सातवें अध्ययनकी अगारसञ्जीवनी - नामक टीकास हिन्दी भाषार्थ समाप्त ॥ ७ ॥
પિતાની પેઠે જ સમજવી વિશેષતા એટલી છે કે શકડાલપુત્ર અણુભૂત વિમાનમા ઉત્પન્ન થઈને યાવત્ મહાવિદેહ ક્ષેત્રે સિદ્ધ થશે (૨૩૦)
નિશ્ચેષ પૂ વત
સાતમા અગઉપાસક઼દગાના માતમાં અધ્યયનની અગારમજીવની નામક વ્યાખ્યાને ગુજરાતી-ભાષાનુવાદ સમાપ્ત (૭)