________________
-
४८६
उपासकवायचे समणोवासय एवं वयासी-जहा चुलणीपियस्स तहेव देवो उवसग्ग करेड, नवर एकेके पत्ते नव मससोल्लए करेइ जाव कणीयसं घाएइ, घाइत्ता जाव आयचइ ॥२२५॥तए णं से सहालपुत्ते समणीवासए अभीए जाव विहरइ ॥२२६।। तए णं से देवे सदालपुत्त समणोवासय अभीयं जाव पासित्ता चउत्थंपि सदालपुत्तं समणोवासय एव वयासी-हंभो सदालपुत्ता " समणोवासया। अपत्थियपत्थया जाव न भजसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइयां धम्मविइज्जिया धम्माणुरागरत्ता समसुह. चुलनीपितुस्तथैव देव उपसगै करोति, नवरमेकैकस्मिन् पुत्रे नव मासशुल्यकानि करोति, यावत्कनीयास घातयति, घातयित्वा यावदासिञ्चति ॥ २२० ॥ ततः खलु स सहालपुत्रः श्रमणोपासकोऽभीतो यावद्विहरति ॥२२६॥ ततः खल स देवः सद्दालपुत्र श्रमणोपासकमभीत यावद् दृष्ट्वा चतुर्थमपि सदालपुत्र श्रमणोपासकमेवमवादीत-"हभोः सदालपुन ! श्रमणोपासक ! अप्रार्थितमार्थक ! यावन्न भनाक्ष ततस्ते येयमग्निमित्रा भार्या धर्मसहायिका धर्मवैधिका धर्मानुरागरक्ता समसुखदुःख समान उस देवताने सब उपसर्ग किए । विशेषता इतनी ही थी कि उसने शकडालपुत्रके प्रत्येक पुत्रके मासके नौ नौ टुकड़े किए, यावत् सबसे छोटे लडकेको भी मार डाला और शकडालपुत्रका शरीर मास लोहसे सीचा ॥२२५॥ तो भी शकडालपुत्र श्रमणोपासक निर्भय यावत् विचरता रहा ॥ २२६ ॥ देवताने उसे निर्भय देखकर चौथी बार भी कहा-" हे शकडालपुत्र आवक । मौतको चाहनेवाला ! यावत् तु शील आदिको भग नही करता तो तेरी यह धर्ममें सहायता.देनेवाली, धमेको वैद्य अर्थात् धर्मको सुरक्षित रखनेवाली, धर्मके अनुरागमें रंगी हुई, ઉપસર્ગો કર્યા વિશેષતા એટલી જ હતી કે તેણે શકડાલપુત્રના પ્રત્યેક પુત્રના માસના નવ-નવ ટુકડા કર્યા, યાવત્ સૌથી નાના પુત્રને પણ મારી નાખે, અને શકીલપુત્રના પર માસહી છાયા (૨૨૫) તે પણ શકપાલપુત્ર શ્રામપાસક નિર્ભય વિત વિચરતા રહયે (૨૨૬) દેવતાએ એને નિર્ભય જોઈને ચોથી વાર પણ કહયુ “ શકહાલપુત્ર શ્રાવક! તને ચાહનારી ! યાવત તું શીલ આદિને ભગ નહિ કરે, તે તારી આ ધર્મમાં સહાયતા દેનારી, ધર્મની શૈદ્ય અર્થાત્ મને સુરક્ષિત રાખ નારી ધર્મનો અનુરાગથી ૨ મિલી, દુખ સુખમાસમાનરૂપે સહાયતા કરનરી