________________
अगारधर्मसञ्जीवनी टीका अ. ७ अग्निमित्राधर्मश्रद्धावर्णनम्
४६७ मूलम्-तए ण समणे भगवं महावीरे अग्गिमित्ताए तीसे य जावधम्मं कहेइ ॥२०९॥ तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अतिए धम्म सोचा निसम्म हतुवा समणं भगव महावीर वंदइ नमसइ, वदित्ता नमंसित्ता एव वयासी सद्दहामि णं भंते । निग्गंथं पावयणं जाव से जहेय तुम्भे वयह । जहा णं देवाणुप्पियाणं । अतिए वहवे उग्गा भोगा जाव पवइयो, नो खल्लु अहं तहा सचाएमि देवाणुप्पियाण अतिए मुडा भवित्ता जाव अह णं देवाणुप्पियाणं अतिए पचाणुबडय सत्तसिक्खावइय ____ छाया-ततः खलु अमणो भगवान् महावीरोऽग्निमित्रायै तस्याच यावद् धर्म कथयति ॥२०९॥ ततः खलु सा अग्निमिना भार्या अमणस्य भगवतो महावीरस्यान्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्टा श्रमण भगवन्त महावीर चन्दते नमस्यति, पन्दित्वा नमस्यित्वैवमवादीत्-श्रद्दधामि खलु भदन्त ! नन्थ्य प्रवचन यावत तद् यथैतद् यूय वदथ । यथा खलु देवानुप्रियाणामन्तिके वहव उग्रा भोगा यावत्पत्रजिता., नो खल्बह तथा शक्नोमि देवानुपियाणामन्ति के मुण्डा भूता यावद् अह ___टीकार्थ-'तए ण समणे' इत्यादि श्रमण भगवान महावीरने उस बडी परिपर्दो अग्निमित्राको धर्मका उपदेश दिया ॥२०९॥ अग्निमित्राने श्रमण भगवान महावीरसे धर्मोपदेश सुनकर हृष्ट तुष्ट होकर उन्हें चन्दना की, नमस्कार किया, और वन्दना नमस्कार करके कहने लगी "भदन्त ! मे निग्रन्थ प्रवचन पर श्रद्धान करती हूँ यावत् आप जो कहेते हैं वह यथार्थ है। जैसे आप देवानुप्रियके पास बहुतसे उग्रवशी, भोगवशी यावत् दीक्षा ग्रहण कर चुके हैं, उस प्रकार
टीकार्थ-'तए ण से-त्या श्रम भगवान महावीरे ये भोटरी परिसमा અનિમિત્રાને ધર્મને ઉપદેશ આપે (૨૯) અગ્નિમિત્રા શ્રમણ ભગવાન મહાવીર પાસેથી ધર્મોપદેશ સાંભળીને હતુષ્ટ થઈ તે વદનનમસ્કાર કરીને કહેવા લાગી
ભદન્ત' હુ નિગ્રંથ પ્રવચન પર શ્રદ્ધાન કરૂ છું યાવત્ આ૫ જે કહે છે તે યથાર્થ છે આપ દેવાનુપ્રિયની પાસે ઘણા ઉગ્રવશી, ભેગવશી પાવત દીક્ષા ગ્રહણ કરી ચૂકયા છે, એ પ્રમાણે આ૫ દેવાનુપ્રિયની પાસે સુડિત થઇને દીક્ષા લેવાની