________________
४६४
उपासकदवाने . टीका-लध्विति-लघुकरण क्षिप्रक्रिया-गमनकोशलमिति यावत् , तेन युक्ती, च तौ यौगिको खुरविषाणादिप्रशस्तयोग(लक्षण)सपमाविति लघुकरणयुक्तयौगिकों तथा समाः सदृशाःसुराः वालधानेपुच्छौ च ययौस्तो समखुरवालधानी, समः तुल्यरूप यथास्यात्तथा लिखिते नानापर्णचित्रिते शृङ्गे ययोस्तौसमलिखितशृङ्गको, समखुरवालधानौच तो समलिखितङ्गकाविति समखुरवालधानसमलिखितशतको, लधुकरणे युक्तयौगिकौ च तो समसुरवालधानसमलिखिताकाविति लघुकरण युक्तयौगिकसमखुरवालधानसमलिखितचङ्गको ताभ्याम् । जाम्बूनदेति-जाम्बूनदसुवर्ण तन्मयौ तत्मचुरौ यौ कलापो कण्ठाभरणे, योक्त्रे-युगकण्ठबन्धनरज्जू च, तैः प्रतिविशिष्टौ सयुक्तौ सुशोभितौ वा ताभ्याम् । रजतेति रजतमग्यौ रूप्यनिमिते घण्टे ययोस्तौ-रजतमयघण्टौ,सूत्ररज्जुके कासिनिर्मिते त्रिगुणिते सूक्ष्माकारे च ते वरकाञ्चनखचिते- श्रेष्ठसवर्णसम्मिलिते नस्ते-नासारज्जू इति सूत्ररज्जुक वरकाञ्चनखचितनस्ते तयोः भग्रह' रश्मिस्तेन तद्ग्रहणपूर्वकमित्यर्थः, अवगृहीतको
अवगृहीतो अवष्टम्भितौ वाहकैरित्यर्थादिति सूत्ररज्जुकवरकाश्चनखचितनस्तप्रग्रहावगृहीतको, रजतमयघण्टौ च तौ सूत्ररज्जुकवरकाञ्चनखचितनस्तप्रग्रहावग्रही तकाविति रजतमयघण्टमूत्ररज्जुकवरकाञ्चनखचितनस्तप्रग्रहावगृहीतको ताभ्याम् । नीलेति नीलोत्पलानिम्नीलकमलानि तैः कृता सम्पादित' आपीड. शेखर• (मस्तकाभरण) ययोस्ताभ्याम् । भवरेति प्रवरौ श्रेष्ठौ च तौ गोयुवानो भर
टीकार्थ-'तए ण से इत्यादि । तदनन्तर सद्दालपुत्र श्रावकने अपने कौटुम्बिा पुरुषों (सेवको)को बुलाया और कहा-'हे देवानु प्रिय ! तेज चलनेवाले समान खुर और पूछवाले एक ही रगके, तरह तरह के रंगोंसे रगे हुए सोगवाले, कठके सोनेके (सुनहरी)गहनों
और सोनेके जोतोंसे युक्त चादीके घट पहने हुए, जिनकी नाक सोना मिली हुई सूतकी पतलीसी रस्सी पड़ी है, वह रस्सी पकड़ कर चलानेवालो सहित, नीलकमलसे बनाए हप आपीड़ (मस्तकके गहने )से युक्त दो बैल जिसमें जुते हों, और जो अनेक प्रकारको
टीकार्थ-'तए ण से-त्यादि पछी सापुत्र श्राप पाताना गुना પર (સેવક)ને લાવ્યા અને કહ્યુ “હે દેવાનુપ્રિય! ઉતાવળે ચાલનારા, સમાને ખરીઓ અને પૂછડીવાળા, એકજ ૨ગના, ભાતભાતના ૨થી ૨લા શીગડાવાળા ૦ળામાં સોનાના (સોનેરી) ઘરેણુ તથા સેનાના જેતરથી ચુકત, ચાટીની ઘટએ પહેરેલા, જેના નાકમાં સેનેરી સૂતરની પાતળી નથ હૈિયએ નથી ચલાવનારાઓ સહિત, નીલકમળથી બનાવેલા આપીડ (મસ્તકને ઘરેણા) થી યુકત