________________
उपासकदशास्त्रे
मूलम् - तए णं से सदालपुत्ते आजीविओवासए अन्नया कयाइ पुवावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छछ, उवागच्छित्ता गोसालस्स मंखलिपुत्तस्स अंतियं धम्मपण्णत्त उवसंपजित्ताण विहरड़ ॥१८५॥तएण तस्स सदालपुत्तस्स आजीविओवासगस्स एगे देवे अतियं पाउन्भवित्था ||१८६ ॥ तए ण से देवे अतक्खिपडिवन्ने सखिखिणियाइ जाव परिहिए सद्दालपुत्त आजीविओवासग एव वयासी - "एहिद ण देवाणुप्पिया। कह इह महामाहणे उत्पन्नणाणदंसणधरे तीयपडुप्पन्ना णागयजाणए अरहा जिणे केली सङ्घदरिसी तेलोक्कवहियम हियपूइए सदेवमणुयासुरस्त लोगस्स अच्चणिज्जे वणिजे सक्कारणिजे सन्माण णिज्जे
४४६
छाया - तत' खलु स सदालपुत्र आजीविकोपासकोऽन्यदा कदाचित्पूर्वापराह्णकालसमये येनैवाऽशोकवनिका ते नैवोपागच्छति, उपागत्य गोशालस्य मखलि पुत्रस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसम्पद्य विहरति ॥ || १८५ ।। तत खलु तस्य सद्दाल पुत्रस्याऽऽजीविकोपासकस्यैको देवोऽन्तिके प्रादुरासीत् ||१८६ ॥ ततः खलु स देवोऽन्तरिक्षमतिपन्न सकिङ्किणीकानि यावत्परिहित सद्दालपुत्रमाजीविकोपासक मेवमवादीत् - "एप्यति खलु देवप्रिय ! क्ल्य इह महामाहन ( महाब्राह्मण) उत्पन्नज्ञानदर्शनधरोऽतीतमत्युत्पन्नानागतज्ञोऽर्हन् जिनः केवली सर्वदर्शी त्रैलोक्य
( गड्डुआ ), थाली, घडे, छोटी घडिया, कलसा ( वडे घडे ) माटा, सुराही, कृजा तथा उष्टिका (तैल आदिके बड़े बड़े बर्त्तन) बनाते थे। दूसरे बहुतसे भृति, भोजन और वेतन लेनेवाले प्रतिप्रभात घडे वगैरह से सड़कों पर आजीविका कमाते थे ॥ १८४ ॥
ફાઇને વેતન આપવામાં આવતુ હતુ તે રાજ (પ્રભાત થતાજ) જળ ભરવાના घडा, गाडवा, थाणी, घड, नानी घडीओ, उश्या, भाटसा, डूल, तथा उष्ट्रि (તેલ આદિ ભરવાના મેટા વાસણ) બનાવતા હતા બીજા ઘણા ભૂતિ વેતન લેનારાએ રાજ પ્રભાતમા ઘડા વગેરે દ્વારા
ભજન અને આજીવિકા
સડકો પર બેસી
7
प्रभुता ता (१८४)
$* 2) 1
2
مر
- #r हु