________________
अगारधर्मसञ्जीवनी टीका अ ७ सू० १८४ - सद्दालपुत्रवर्णनम्
४४५
बहवे पुरिसा दिण्णभइभेत्तवेयणा कल्लाकलिं वहवे करए य वारए य पिहडए य घडए य अवघडए य कलसए य अलिजरए य जंबूलए य उहियाओ य करेंति । अन्ने य से वहवे पुरिसा दिष्णभइभत्तवेयणा कल्लाकालि तेहिं वहूहि करहि य जात्र उट्टियाहि य रायमग्गसि वित्तिं कप्पेमाणा विहरंति ॥ १८४॥ भक्तवेतना•क्ल्यारुल्यि बहून् करकाव, वारकाँच, पिठरकाथ, घटकाचा घटकाथ, कलशाचालिजराथ, जम्मूलका थोष्ट्रिकाच कुर्वन्ति । जन्ये च तस्य बहवः पुरुषा दत्तभृतिभक्तवेतना ल्याकल्पितैर्बहुभि करकैश्व यात्रदृष्ट्रिकाभिश्च राजमार्गे दृत्तिं कल्पयन्तो विहरन्ति ॥ १८४ ॥
टीका - दतेति भृतय' =द्रप्यरूपाः,
भक्ताः=अम्न्नपानलक्षणाः, वेतनानि = भरण्यानि चेत्येतानि दत्तानि येभ्यस्ते । कल्याक लिय=प्रतिक्ल्य- प्रतिप्रभातमित्यर्थ. । करकान= जल्पटी, वारकान्डुकान, पिठरकान=स्थाली, घटकान =पटान, अर्द्धघटकान= लघुघटी, कलशान=पटानेव महत', अलिञ्जरान= मणिकान् 'माटा' इति प्रसिद्धान्, जम्बूलान् = ' सुराही, कूंजा ' इत्यादिलोकप्रसिद्धान, उष्ट्रिका. =महान्ति तैलादिपात्राणि ॥ १८२ - १८४ ॥
--
टीकार्य - " तस्स ण " इत्यादि आजीविकके उपासक सद्दालपुत्र के एक करोड सोनैया खजानेमें थे, एक करोड व्यापार में लगे थे, और एक करोड़ लेन देने में लगे हुए थे। उसके दस हजार गोपशुओंका एक गोकुल था ॥ १८२ ॥ आजीविकोपासक सद्दालपुत्रके अग्निमित्रा नामक पत्नी थी ॥ १८३ ॥ उस सद्दालपुत्र के पोलासपुर के बाहर पांचसौ कुमारोंकी दुकानें थीं । उन दुकानोंमें खूब चहल-पहल रहती थी । किसीको भृति (द्रव्यरूप), किसीको भोजन और किमीको वेतन दिया जाता था । वे प्रतिदिन ( प्रभात होते ही ) जल भरनेके घडे, गड्डुक
टीकार्थ- 'वस्म ण' - इत्यादि भालुविना उपास सातपुत्र पसे थोड કરાડ સેનૈયા ખજાનામા હતા, એક કરોડ વેપારમાં લગાડયા હતા અને એક કરોડ લેણુ દેણુમા શકેલા હતા તેની પાસે દશ હજાર ગેવના પશુઓનું એક ગેાકુળ હેતુ (૧૮૨) આવિકાપાસક સાલપુત્રને અગ્નિમિત્રા નામની પત્ની ખેતી (૧૮૩) એ સાલપુત્રની પાલાસપુરની બહાર પાથસે કુભારની દુકાના હતી એ દુકાનામા કામકાજની ખૂબ ધમાલ રહેતી હતી કેાઈને ભૂતિ (દ્રવ્યરૂપ), 'કાઈને ભજન અને