________________
अगारघम सञ्जीवनीटीका अ० २ ० ९४-९५ पिशाचरूपधारीदेववर्णनम् ३६७ मूलम् — लडहमडहजाणुए, विगयभग्गभुग्गभुमए, अवदालिय वयणवित्ररनिल्लालियग्गजीहे, सरडकयमालियाए, उंदुरमालापरि सुकयचिंधे, नउलकयजण्णपूरे, सप्पकयवेगच्छे, अप्फोडते, अभिगज्जते, भीममुक्कट्टट्टहासे, नाणाविहपचवण्णहिं लोमेहि उवचिए एग मह नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं असिं खुरधारं गहाय जेणेव पोसहसाला जेणेव कामदेवे समणोवासम् तेणेव उवागच्छइ, उवागच्छित्ता आसुरते रुहें कुविए चडिकिए मिसमि सीमाणे कामदेव समणोवासयं एव वयासी- "हभो कामदेवा । समणोवासया । अप्पत्थियपत्थया । दुरंतपतलक्खणा । हीणपुण्णचाउसिया । सिरिहिरिधिइकित्तिपरिवज्जिया । धम्मकामया । पुण्ण
कृपण = अण्डकोपौ । मलेति यमले = समानाकारयुग्मरूपे ये कोष्ठिके कुम्लीद्वय तदाकारण संस्थितों उरु सक्थिनी । 'अर्जुने 'नि- अर्जुनः = इन्द्रवृक्षस्तस्य गुच्छ'= स्तवक, यद्वा अर्जुन धान्यादिरूप तस्य गुच्छः = स्तम्वस्तद्वत् जानुनी=उरु पर्वद्वयम्, तदेव विशिनष्टि कुटिलेति-कुटिल कुटिले= अतिकुटिले, विकृतेति माग्वत् । जो = जान्वधोभाग, करकटी कठिने, उपचितेध्याते। अधरिति अधरी=पेपणी शिला नत्सस्थानस स्थितौ तत्तुल्यौ । अघरीष्ट= शिलाखण्डम् । शुक्तिपुटेतिमाग्व्याख्यातम् ॥९४॥
वृक्षके गुच्छेके समान बिल किल टेढ़े विकृत और बीभत्स दर्शनवाले थे । पिण्डलियाँ कठोर और बालोसे भरी हुई थीं। दोनों पैर दाल पीसने की शिलाकी तरह थे। पैरोकी अगुलियाँ शिला पर पीसनेके पत्थरकी आकृतिवाली थीं। पैरोंके नख भी सिप्पीसपुटके समान थे । ॥ ९४ ॥
તદ્ન વાકા, વિકૃત અને બીભત્સ દનવાળા હતા પીંડીએ કંઠાર અને વાળથી ભરેલી હતી બેઉ પગ દાળ વાટવાના પત્થર (એસીયા) જેવા હતા પગની આગળી દાળ વાટવાની સિલા ઉપરના લાખ પત્થરની આકૃતિવાળી હતી, પગના નખ પણ સીપના સપુટ જેવા હતા (૯૪)