________________
३६००
उपासकदशास्त्रे ॥ द्वितीयाध्ययनम् ॥ अथ द्वितीय कामदेवारयम ययनमारभ्यते 'जड ण भते' इति । . मूलम्-जइण भते। समणेण भगवया महावीरेणं जाव सपत्तेणं सत्तमस्स अंगस्स उवासगदसाण पढमस्त अल्झयणस्स अयमढे पण्णत्ते । दोचस्स णं भते । अझयणस्स के अटे पण्णत्ते ॥११॥ एवं खल्ल जंबू । तेणं कालेण तेण समएण चंपानाम नयरी होत्था । पुण्णभद्दे चेइए । जियसत्तू राया। कामदेवे गाहावई । भद्दा भारिया। छ हिरण्णकोडीओ निहाणपउत्ताओ, छ बुड्डिपउत्ताओ, छ पवित्थरपउत्ताओ, छ चया दस गोसाहस्सिएणं वएणं । समोसरण । जहा आणंदे तहा निग्गए। तहेव सावयधम्म पडिवज्जइ । सा चेव वत्तवया जाव जेट्टपुत्त मित्तनाइ आपुच्छित्ता जेणेव पोलहसाला तेणेव उवागच्छइ, उवागच्छित्ता जहाआणदे जाव समणस्स भगवओ महावीरस्स अंतिय धम्मपण्णत्ति उवसपजित्ताणं विहरइ ॥९२॥तए
ण तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयसि • एगे देवे मायी मिच्छट्टिी अतिय पाउन्भूए ॥ ९३॥ * छाया-यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण यावत् सम्प्राप्तेन 'सप्तमस्याङ्गस्योपासनदशाना मथमाध्ययनस्यायमर्थ. प्रशप्त ,द्वितीयस्य खलु भदन्त ! अध्ययनस्य कोऽर्थ. प्रज्ञास॥९१॥ एव ग्वलु जम्बूः तस्मिन् काले तस्मिन् समये चम्पा नाम नगर्यासीत् । पूर्णभद्रथैत्य । जितशत्रू राजा । कामदेवो गाथापति । भद्रा भार्या । पङ् हिरण्यकाटयो निधानपयुक्ता,पड वृद्धिमयुक्ता', षट् मविस्तरप्रयुक्ता, पड़ वजा दशगोसाहसिकेण व्रजेन । समवसरणम् । यथाऽऽनन्दस्तथा निर्गत:। तथैव श्रावकधर्म प्रतिपद्यते । सा चैव वक्तन्यता यावज्ज्येष्ठपुत्र मित्र ज्ञातिमाए च्छय येनैव पोपधशाला तेनेवोपागच्छति, उपागत्य यथाऽऽनन्दो यावत् श्रमणस्य भगवतो महावीरम्याऽऽन्तिकी धर्ममज्ञप्तिमुपसम्पध विहरति ॥१२॥ तत खलु तस्य कामदेवस्य श्रमणोपासकस्य पूर्वरात्रापरत्रकालसमये एको देवो मायी मिथ्याटिरन्तिक मार्दुभूत ॥ ९३ ॥