________________
३५०
उपासकदशास्त्र तेणेव उवागच्छइ ॥ ८२ ॥ तए णं से आणंदे भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु वदइ नमसइ, वंदित्ता नम सित्ता एवं वयासी-"अत्थि णं भते । गिहिणो गिहमज्झावसंतस्स
ओहिनाण समुपज्जइ " । " हता अत्थि"।जइ ण भते । गिहिणो जाव समुप्पज्जइ, एवं खल्ल भंते । मम वि गिहिणो गिहमज्झाव सतस्स ओहिनाणे समुप्पन्ने-पुरस्थिमे णं लवणसमुद्दे पचजोयण सयाइ जाव लोलुयञ्चय नरयं जाणामि पासामि" ॥८३ ॥ तए णं से भगव गोयमे आणंद समणोवासयं एव वयासी-" अस्थि णं आणदा। गिहिणो जाव समुप्पज्जइ,नोचेवणं अयमहालए।तणं तुम आणंदा। एयस्स ठाणस्स आलोएहि जाव तवोकम्म पडिवजाहि ॥४॥ तए णं से आणंदे भगवं गोयम एव वयासी" अस्थि णं भंते । जिणवयणे सताणं तच्चाणं तहियाण सम्भूयाणं भावाणं आलोइज्जइ जाव पडिवज्जिज्जइ” (गो०) "नो इणहे सणहे”।
च्छति ॥८२॥ ततः खलु स आनन्दो भगवतो गौतमस्य त्रिकृत्वो मूर्धा पाद योर्वन्दते नमस्यति, वन्दित्वा नमस्यित्वैवमवादीव-"अस्ति खलु भदन्त ! गृहिणी गृहमन्यावसतोऽवधिज्ञान समुत्पद्यते ?" (गौ०) "हन्त ! अस्ति" ! (आ०) "यदि खलु भदन्त ! गृहिणो यावत्समुत्पद्यते, एव खलु भदन्त ! ममापि गृहिणों गृहमध्यावसतोऽवविज्ञान समुत्पन्नम्-पौरस्त्ये खलु लवणसमुद्रे पञ्चयोजनशतानि यावत्-लोलुपाच्युत नरक जानामि पश्यामि" ॥८३॥ तत• खलु स भगवान् गौतम आनन्द श्रमणोपासकमेवमवादीव-"अस्ति खलु आनन्द ! गृहिणो याब स्समुत्पते, नो चैव खलु एतन्महालय, तत्खलु त्वमानन्द ! एतस्य स्थानस्य (विपये) आलोचय यावत्तप कर्म. प्रतिपद्यस्व" ॥ ८४ ॥ तत• खलु स आनन्दो भगवन्त गौतममेवमवादी-" अस्ति खल भदन्त ! जिनवचने सतां सत्वाना तथ्याना सद्भूताना भावाना (विपये) आलोच्यते यावस्पतिपद्यते"?