________________
अंगारपर्ममञ्जीवनी टीका अ१ म ७९-८१ आनन्दगौतममश्नोत्तरनिरूपणम् ३४९. आणदे नामं समणोवासए पोसहसालाए अपच्छिम-जाव-अणवकखमाणे विहरण' ॥७९॥ नए णं तम्म गोयमस्स वहजणम्स अतिए एयसोचा निसम्म अयमेयारूवे अज्झथिए ५'त गच्छामि ण आणंद समणोवासय पासामि " । एव सपेहेड, सपेहिता जेणेव कोल्हाए सन्निवेसे जेणेव आणदे समणोवासए, जेणेव पोसहसाला तेणेव उगावच्छड ॥८०॥ तए ण से आणदे समणोवासए भगव गोयम एज्जमाण पासह पासित्ता हट्ट जाव हियए भगव गोयमं वदइ नमसड, वदित्ता नमसित्ता एव वयासी-" एवं खल्लु भते । अहं उमेण उरालेण जाव धमणिसतए जाए, नो संचाएमि देवाणुप्पियस्स अतिय पाउभवित्ताणं तिम्खुत्तो मुद्धाणेणं पाए अभिवंदित्तए।तुभेण भते । इच्छाकारेण अणभिओगेणं इओ चेव एह, जाण देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेण पाएसु वदामि नमसामि ८१
तए ण से भगव गोयमे जेणेव आणंदे समणोवासए
वीरम्यान्तेवामी आनन्दो नाम श्रमणोपासकः पोप पशालायामपश्चिमयावत्-अनव काइसन विहरति"||७९||ततः खलु तस्य गोतमम्य बहुजनस्यान्तिके एतच्या निशम्यायमेतद्रूप ना यात्मिक ५-तद् गच्छामि ग्वल आनन्द अमणोपासक परमि" । एव मप्रेषते, समक्ष्य येनैव शेल्लाक शनिवेशो येनैवाऽऽनन्दः श्रम णोपामा , येनैव पोपरगाला तेनैवोपागच्छति ॥८०॥ तत ग्बल स आनन्द' यमणोपामको भगवन्त गौतममेजमान पश्यति, दृष्ट्वा हृष्ट यापहृदयो भगवन्त गौतम बदन्ते नमम्यति, पन्दित्वा नमस्यित्वैत्रमवादी- 'एव विलु मदन्त ! अहमनेनोदारेण यावत् धमनिमन्ततो जातो नो शक्नोमि देवानुप्रियम्यान्तिक प्रादु भूयविकन्यो मूर्ना पादावभिवन्दितुम्। यूय खलु भदन्त इन्छासारेणाऽनभियोगेनेतश्चत्र एत, यस्मालवल देवानुपियाणा विकृत्वो मूर्ना पादयोर्वन्दे नमस्यामि" ८१
तत खलु स भगवान् गौतमो येनैवाऽऽनन्द श्रमणोपासकस्तेनैवोपाग