________________
उपासकदशाम मूलम्-तेण कालेणं तेण समएणं समणे भगवं महावारे समोलरिए। परिसा निग्गया जाव पडिगया॥७५॥ तेणंकालेण तेणं समएण समणस्स भगवओ महावीरस्स जे? अतेवासी इंदभूई क्षयोपशमेनापधिज्ञान समुत्पन्नम्। पौरस्त्ये सल लवणसमुद्रे पश्चयोजनशतानिक्षेत्र जानाति पश्यति, एव दक्षिणात्ये पाचात्ये च । औत्तरे खलु यावत् क्षुल्लहिमवन्त वर्षधरपर्वत जानाति पश्यति, ऊर्च यावत्सौधर्म कल्प जानाति पश्यति । अधो यावद् अस्या रत्नप्रभायाः पृथिव्या लोलुपाच्युतनामक नरकावास चतुरशीतवर्षे सहस्रस्थितिक जानाति पश्यति ॥ ७४ ॥ टीरा-शुभेन प्रशस्तेन, अध्यवसायेन माथमिकेन मनोभावविशेषेण, परिणामेनतदुत्तरकालिकेन मनोभावविशेषेण, लेश्याभिः चरममनोभावस्वरूपाभिः ॥७॥
टीकार्थ-'तए ण तस्स -इत्यादि पश्चात् आनन्द प्रावकको किसी समय शुभ अध्यवसाय (पहलेका मानसिक विचार )से, शुभ परिणाम (बाद के मानसिक विचार )से और विशुद्ध होती हुई लेश्याओं (अन्तिम मनोभावों)से अवधिज्ञानको आवरण-करने ( ढकने )वाले कमौका क्षयोपशम हो जानेसे अवधिज्ञान उत्पन्न हुआ, ( उससे यह आनन्द ) पूर्व दिशामें लवणसमुद्र के अन्दर पाचसौ योजन क्षेत्र जानने और देखने लगा, इसी प्रकार दक्षिण पश्चिममे । उत्तर दिशाम क्षुल्लहिमवन्त वर्षधर पर्वतको जानने और देखने लगा, ऊर्ध्व दिशामें सौधर्मकल्प तक जानने और देखने लगा । अधोदिशामे चौरासी हजार स्थितिवाले लोलुपाच्युत नरकावास तक जानने और देखने लगा ||७४॥
टीकार्थ-'तए ण तस्स' पछी मान श्रावन ४ समये शुभ यवसाय (પહેલાને માનસિક વિચાથી શુભ પરિણામ (પછીને માનસિક વિચાર)થી અને વિશુદ્ધ થતી વેશ્યાઓ (બતિમ મનોભાવ)થી, અવધિજ્ઞાનને આવરણ કરનાર (ना२) भनि। क्षयोपशम यवाथी अवविज्ञान 64-1 थयु (तथी त-मान६) પૂર્વ દિશામાં લવણસમુદ્રની અંદર પાચ જન ક્ષેત્ર જાણવા અને જોવા લાગ્યા, એજ પ્રમાણે દક્ષિણ પશ્ચિમમા પણ જોવા લાગ્યો ઉત્તર દિશામાં સુલ હિમવત વર્ષધર પર્વતને જાણવા અને જેવા લાગે ઊર્ધ્વ દિશામાં સૌધર્મક૫ સુધી જાણવા અને જેવા લાગે અધે દિશામા શે રાસી હજાર સ્થિતિવાળા લેઉપાશ્રુત નરક સુધી જાણવા અને જોવા લાગ્યો (૭૪)
--
-