________________
अंगारसञ्जीवनी टीका अ १ सू० ७४ अनन्दावविज्ञाननिरूपणम् ३४५
मूलम्-तए ण तस्स आणदस्त समणोवासगस्स अन्नया कयाड सुभेणं अज्झवसाणेणं, सुभेणं परिणामेण, लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाण कम्माण खओवसमेणं ओहिनाणे समुप्पन्ने। पुर'थिमे ण लवणसमुद्दे पच जोयणसयाड खेत्तं जाणइ पासइ, एव दक्खिणणं पञ्चत्थिमेण य । उत्तरे ण जाव चुल्लहिमवत वामधरपव्वय जाणइ पासड । उड्ड जाव सोहम्म कप्पं जाणइ पासड।
अहे जाव इमीसे रयणप्पभाए पुढवीए लोलुयञ्चयं नरय चउरासी___ इवाससहस्सटिइय जाणड पासड ॥७४ ॥
__ छाया-तत खलु तस्याऽऽनन्दस्य श्रमणोपासकम्यान्यदा कदाचित शुभेना भ्यवमायेन, शुभेन परिणामेन, लेश्याभिर्विशुद्वयन्तीभिस्तवावरणीयाना कर्मणा
धृति (धैर्य) ओर मवेग (विपयोकी उदासीनता) है, अत: जय तक किये उत्थान आदि मेरे में हैं, और जबतक मेरे धर्माचार्य धर्मोपदेशक श्रमण भगवान महावीर जिन सुहम्ती विचरते हैं, तर तक (उत्थान आदिकी तथा भगवान्की मौजूदगी में ही) कल सूर्योदय होने पर अपश्चिममारणान्तिक सलेखनाकी जोपणा (सेवना)से जोषित (युक्त) होकर भक्तपानका प्रत्याख्यान करके मृत्युकी आकाक्षा न करते हुए विचग्ना (रहना) ही मेरे लिए श्रेयस्कर है ।। ७३ ।।।
(વિષયેની ઉદાસિનતા) છે, એટલે ત્યાસુધી એ ઉત્થાન આદિ મારામાં છે અને
જ્યા સુધી માગ ધમાચાર્યો ધમપદેશક શ્રમણ ભગવાન મગાવીને જિન સુરસ્તી ધરાવે છે, ત્યાસુધી (ઉવન આદિની તથા ભગવાનની ઉપસ્થિતિમાં જ) કાલ સુર્યોદય થતા અપશ્ચિમ મારણતિક સલેખના લેણા (તેના)થી જેષિત (યુકત) થઈને ભકતાન પ્રત્યાખાન કરીને મૃત્યુની આકાંક્ષા ન કરતા વિચરવુ (રહેવું) એજ મારે માટે श्रेय. ६ (७3)