________________
अगारसञ्जीवनी टीका अ १ सू० ७४ अनन्दावपिज्ञाननिरूपणम्
३४५
मूलम्-तए ण तस्स आणंदस्स समणोवासगस्स अन्नया कयाइ सुभेण अज्झवसाणेणं, सुभेणं परिणामेण, लेसाहिं त्रिसुज्झमाणीहिं तदावरणिज्जाणं कम्माण खओवसमेणं ओहिनाणे समुप्पन्ने । पुरत्थिमे ण लवणसमुद्दे पच जोयणसयाड खेत्त जाणड पासइ, एव दक्खिणं पञ्चत्थिमेण य । उत्तरे ण जाव चुल्लहिमवत वासधरपव्वयं जाणइ पासङ । उड्डू जाव सोहम्म कप्प जाणइ पासङ । अहे जाव इमीसे रयणप्पभाए पुढवीए लोल्लुयच्चुय नरय चउरासीइवाससहस्य जाणड पासइ ॥ ७४ ॥
छागा - ततः खलु तस्याऽऽनन्दस्य श्रमणोपासकस्यान्यदा कदाचित शुभेना भ्यवसायेन, शुभेन परिणामेन, ऐश्याभिर्विशुद्धयन्तीभिस्तदावरणीयाना कर्म्मणा
धृति (धैर्य) ओर मवेग ( विषयोकी उदासीनता ) है, अतः जय तक कि ये उत्थान आदि मेरेमें हैं, और जनतक मेरे धर्माचार्य धर्मोपदेशक श्रमण भगवान् महावीर जिन सुहस्ती विचरते है, तब तक ( उत्थान आदिकी तथा भगवान् की मौजूदगी में ही) कल सूर्योदय होने पर अपश्चिममारणान्तिक मलेखनाकी जोपणा ( सेचना ) से जोपित (युक्त) होकर भक्तपानका प्रत्याख्यान करके मृत्युकी आकांक्षा न करते हुए विचरना ( रहना) ही मेरे लिए यहार है || ७३ ||
(વિષયેની ઉદાસિનતા) છે, એટલે જ્યાસુધી એ ઉત્થાન બાદિ મારામા કે મને જ્યાસુધી માન ધોંચાય ધર્મોપદેશક શ્રમણ ભગવાન મહાવી- જિન સુસ્તી ધનવે છે, ત્યાસુત્રી ઉત્થન આદિની તથા ભગવાનની ઉપસ્થિતિમાં જ) કાલ સૂર્યોદય થતા અપશ્ચિમ મારણાતિક સલેખના જોષણા (સેના)થી જોષિત (યુ) ને ભકતાનનુ પ્રત્યાખ્યાન કરીને મૃત્યુની આકાલા ન કરતા વિચરવુ (રડવુ) એજ મારે માટે श्रेय 5 (93)