________________
अंगारधर्मसञ्जीवनी टीका म १९०७२-७३ आनन्दसलेखनानिरूपणम् .. ३४३ कीर्तयति इह याकर्तव्य तन्मयानुक्रमश• सम्पादित'-मित्याशुदीरयति । आराघयतिसमन्तात् सेवते ॥ ६९-७१ ॥
मलम-तए णं से आणंदे समणोवासए इमेण एयारूवेणं उरालेण विउलेण पयत्तेण पग्गहिएण तवोकम्मेणं सुक्के जाव किसे धमणिसतए जाण ॥७२॥ तए ण तस्स आणदस्स समणोवास
गस्स अन्नया कयाइ पुव्वरता जाव धम्मजागरियं जागरमाणस्स __ अयं अज्झथिए ५-"एव खल्लु अह इमेण जाव धमणिसतए जाए,
त अस्थि ता मे उट्टाणे कम्मे चले बीरिए पुरिसकार-परक्कमे सद्धाधिइसवेगे। त जाव ता मे अस्थि उटाणे६ सद्धाधिइसंवेगे, जाव य मे धम्मायरिए धम्मोवएसए समणे भगव महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेय कल्लं जाव जलते अपच्छिममारणंतियसंलेहणाझुसणाझूसियस्स भत्तपाणपडियाइक्खियस्स कालं अ: णवकखमाणस्स विहरित्तए" एव सपेहिइ, संपेहित्ता कल्ल पाउ जाव अपच्छिममारणतिय जाव काल अणवकंखमाणे विहरद॥७३॥
छाया-तत. खलुस आनन्द. श्रमणोपासकोऽनेनैतद्रूपेणोदारेण विपुलेन प्रयत्नेन भगृहीतेन तप कर्मणा शुप्को यावत्कृयो धमनिसन्ततो जात १७२॥ ततः खलु तस्याऽऽनन्दस्य श्रमणोपासकस्यान्यदा कदाचित पूर्व रात्रा यावद्धर्मजागरिका जाग्रतोऽयमाभ्यात्मिक.५ "एव खल्वहमनेन यावद्धमनिसन्ततो जात , तदस्ति । तावन्मे उत्थान कर्म वल वीर्य पुरुपकारपराक्रम श्रद्धाधृतिसवेगम् । तद् यावत्ताचन्मेऽम्ति उत्थान६ श्रदातिसवेगं, यावश्च मे धर्माचार्यो धर्मोपदेशकः श्रमणो भगवान महावीरो जिनः मुहस्ती विहरति, तावत्तावन्मे श्रेय. कल्य यावज्ज्वलति
श्रावककी ग्यारह पडिमाओंकी विस्तारपूर्वक व्याख्या मेरो बनाईहुई श्रमणसूत्रकी मुनितोपिणी टीकासे जानना चाहिए ॥ ७१ ॥
શ્રાવની અગીઆર પડિમાઓની વિસ્તારપૂર્વક વ્યાખ્યા મારી બનાવેલી શમણુસૂત્રની મુનિષિણી ટીકામાથી જાણું લેવી (૭૧)