________________
अगारधर्मीपनी टीका अ० १ सूत्र ५८ 'अरिहतचेइय' शब्दार्थनिरूपणम् ३२९ लुप्' इत्यर्यस्ततश्च यत्र प्रतिमया जीविकानिर्वाहो न तु मूर्त्तिविक्रयस्तत्रैव कन् प्रत्ययस्य लुत्र नान्यत्र, तदुक्तमंत्र व सुत्रे सिद्धान्तकौमुद्याम् -“दैवलकाना जीविकार्थासु देवप्रतिकृतिष्विद”मिति, तल्कि जीविकानिर्वाहहेतुः पते मूर्त्तिर्भवते ? |
ननु येषु येषु साक्षात् परम्परया वा चयनक्रियायोगस्तेषामेव यज्ञस्थानादीनां चैत्यशब्देन ग्रहण सभवति न तु भवदुक्तरीत्या साधोरिति चेत्मतिमायाः कथमिति विभावयतु भवान्, प्राग्दर्शितानि च प्रमाणानि क्रोडीकृत्य व्याकरणमनुसधत्ता यतो न हो, उस अर्थ में कन् प्रत्ययका लोप होता है। अन्य किसी भी अर्थ में लोप नही होगा । इस घातको इसी सूत्रकी टीकामे सिद्धान्तकौमुदीकारने स्पष्ट कर दी है कि - " दैवलकाना जीविकार्थासु देवप्रतिकृतिविदम् " अर्थात् यह सूत्र देवलकों (देवल के पूजारियो ) की जीविका के लिए बनाई गई देवप्रतिमाओंके समन्धमे है, अन्यथा ( 'चैत्यकी प्रतिमा' इस अर्थ में ) चैत्यक' होगा किन्तु 'चैत्य नहीं । इस अवस्थामें क्या यह प्रतिमा जीविकानिर्वाहके लिए मानी जाती है, जिससे ' कन् ' प्रत्ययका लोप करते हो ? |
शका - जिन जिनमें साक्षात् या परम्परासे चयन क्रियाका योग है उन सब यज्ञस्थान आदिका 'चैत्य' शब्द से ग्रहण होता है, किन्तु आपके कथनानुसार साबुका ग्रहण नही हो सकता ।
समाधान-तो प्रतिमाका ग्रहण कैसे होता है ? यह आप विचारिये और पहले दिए हुए प्रमाणोंको लक्ष्यमे लेकर व्याकरणकी तर्फ ध्यान कन् प्रत्ययनो बोय थाय બીજા કેઈપણુ અમા લેપ નહે થાય એ વાત से सुननी टीमा सिद्ध न्तरे स्पष्ट है " दैचलकाना जीविकार्थानु देवप्रतिकृतिष्विदम्" अर्थात् देवस! (देवजना यूलरियो)नी सुविधाने भाटे બનાવેલી દેવપ્રતિમાઓના સ ખ ધમા છે અન્યથા (‘ચૈત્યની પ્રતિમા” એ અમા) રીત્યક” થશે, પરન્તુ “શૈત્ય” નહિ એ સ્થિતિમા શુ એ પ્રતિમા જીવિકાનિર્વાહને માટે માનવામાં આવે છે, કે જેથી વન પ્રત્યયના લેાપ કરે છે?
શકા—જેમા જેમા માક્ષાત્ યા પર પરાથી પ્રયન ક્રિયાને યાગ છે, એ સવ યજ્ઞ-સ્થાન આદિનું ચત્ય શબ્દથી ગ્રહણુ થાય છે, પરંતુ આપના કથનાનુસાર “સ” શનુ ગ્રહુણ નથી થઈ શકતુ
સમાધાન—તે પ્રતિમાનું ગ્રહણુ કેવી રીતે થાય છે તે આપ વિચારી જુઓ, અને પહેલા આપેલા પ્રમાણેને લક્ષ્યમાં લઈને વ્યાકરજીની તરફ ધ્યાન