________________
अगारधर्मसञ्जीवनी टीका अ १९०५८ 'अरिहत चेइय' शब्दार्थनिरूपणम् ३२७ प्रतिविम्भावस्वरूप कुवलयानन्दकृन्मतेनोपदर्शित-" वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयो' परस्परसादृश्यादभिन्नयोः पृथगुपादान-पिम्नप्रतिविम्भाव: इत्यप्पयदीक्षिताः" इति, अव च काव्यप्रकाशोक्त 'प्रतिविम्बन -मिति प्रतीकमुपादायोक्त वामनाचार्येण प्रतिविम्वन-पिम्पप्रतिविम्मभावो न त्वेकत्व मिति 'विम्ब शरीर प्रतिविम्व-तत्मन्छाया तयोर्भावः' इति च । तस्मादलमति दूरधावनेन यत्सिद्ध विम्नो वस्तुयथार्थस्वरूप पतिविम्नश्च तढाकागनुकरणमिति । अत एव 'त गन्छामि ण समण भगव महावीर वदामि मसामि सका रेमि सम्माणेमि कल्लाण मगल देवय चेहय०' इति राजप्रश्नीयव्याख्याया टीमाओंमें 'विम्ब प्रतिविम्ब भाव' शब्दकी व्याख्या, प्रमाणरूपसे कुवलयानन्दकार अप्पय दीक्षितके सिद्धान्तको लेकर की है कि-"वास्तव में भिन्न भिन्न उपमानत्व और उपमेयत्वका, परस्परकी तुलनाके कारण अभिन्न मानकर अलग अलग कयन करना विम्र-पतिचिम्न भाव है ॥"
इसके अतिरिक्त काव्यप्रकाशकी उपर्युक्त कारिकामे जो 'प्रतिविम्बन ' शब्द आया है उस प्रतीक ( अश)को लेकर वामनाचार्यने कहा है-'प्रतिविम्बनका अर्थ विम्ब प्रतिनिम्ब भाव है, दोनोकी एकता नहीं । विम्व शरीर है और प्रतिबिम्ब शरीरकी पच्छाया है, वही दोनों निम्ब प्रतिविम्ब होते है । अस्तु । बहुत दूर जानेसे क्या लाभ ? यह सिद्ध तो हो ही चुका कि वस्तुमा यथार्थ स्वरूप निम्न है और वस्तुके आकारकी नाल प्रतिविम्म है। इसीलिए आचार्य मलयगिरिने रायपसेणी सूत्रकी टोकामें "त गच्छामि ण" इत्यादि पदोंकी व्याख्या करते પ્રતિનિભાવ” શબ્દની વ્યાખ્યા પ્રમાણરૂપે કુવલયાનન્દકાર અપયદીક્ષિતને સિદ્ધાન્તને લઈને કરી છે કે “વસ્તુત ભિન્ન ભિન્ન ઉપમાનત્વ અને ઉપમેયત્વ, પરસ્પરની તુલનાને કારણે અભિન્ન માનીને અલગ-અલગ કથન કરવું-એ બિંબપ્રતિબિબભાવ છે”
से 6रात ४०यIA-l 6५२ ४sel मा २ 'प्रतिविम्बन' શબ્દ આવ્યો છે એ પ્રતિક (અશ)ને લઈને વામનાચાર્યે કહ્યું છે કે–પ્રતિબિંબનને અથ બિંબ–પ્રતિબિંબ ભાવ , એ બેઉની એકતા નહિ બિ શરીર છે અને પ્રતિબિંબ શરીરની પ્રતિષ્ઠાયા છે, એ બેઉ બિંબ-પ્રતિબિબ બને છે અસ્તુ બહુ દૂર જવાથી લાભ? એ તે સિદ્ધ થઈ ચૂકયું જ છે કે વસ્તુનું યથાર્થ સ્વરૂપ બિંબ છે અને વસ્તુના આકારની નકલ એ પ્રતિબિંબ છે એથી આચાર્ય
यगिरि शय सूत्री मा "त गच्छामि ण-." त्यात पटानी