________________
-
उपासावकार धिनी या स्मृतिः स्मरण तस्या अकरणम् अनाश्रयण-स्मृत्यकरणम्-"अमुक समये मया सामायिक कृत, कर्तव्य, फरिप्यमाण वे" स्येव निश्चित-सामायिक समयस्य विस्मरणमित्यर्थः । ४ । अनवस्थितिः अनवस्था-व्यवस्थाया अभाव इत्यर्थस्तस्याः करण-मनवस्थितिकरणम्-सामायिकस्य कदाचिदाचरण कदाचिदनाचरण, कदाचिच समयमसमाप्येवोत्थानमित्यर्थः 1५। अत्रेमा:समहगाया:
[सग्रहगाथा ] " मणवायाकायाणं, दुप्पडिहाणाणि तिन्नि एयस्स । सहअकरण चउत्थो, अणवट्ठाऽऽपायण च पचमगो ॥ १ ॥ अइयारा इमे पच, सरूव दरखवामि सिं । पयमो तत्थ सावज्ज, माणसस्स पवट्टणं ॥२॥ बीओ णिरसावज्ज,-भासोदीरणमीरिय । तीओ थले अप्पमठे, हत्थाईण पसारण ॥३॥ सामाइय वय कन्ज,- ममुए समए मए । इच्चाइणो विसरणं, चउत्थो परिकित्तिओ ॥४॥ वयस्सायरणे जाउ, जाउ नायरण तहा।
असमप्पेव वा जाउ, उहाणं होइ पचमो ॥ ५॥ इति । छाया-" मनोवाकायाना दुष्पणिधानानि त्रय एतस्य ।
स्मृत्यकरण चतुर्थोऽनवस्थाऽऽपादन च पञ्चमकः ॥ १ ॥ अतिचारा इमे पञ्च, स्वरूप दर्शयाम्येपाम् । प्रथमस्तत्र सावध, मानसस्य प्रवर्तनम् ॥ २ ॥ द्वितीयो निष्ठुरसावधभाषोदीरणमीरितम् । ठतीय स्थले अप्रमृष्टे, हस्तादीना प्रसारणम् ॥ ३ ॥ सामायिक व्रत कार्य, ममुके समये मया । इत्यादेविस्मरण चतुथे परिकीर्तित ॥ ४ ॥ व्रतस्याऽचरण जातु, जातु नाऽऽचरण तथा । असमाप्यैव वा जात, उत्थान भवति पञ्चमः ॥ ५ ॥" इति ।
इनि मुत्रार्थ ॥ ५३॥ समय मैंने सामायिक की थी, अमुक समय करना चाहिए, अमुक स काँगा' इस प्रकार सामायिक निश्चित समयको भूल जाना। સામાયિકનુ ન્યૂયકરણ– અમુક સમયે મે સામાયિક કરી હતી, અમુક સમ કરવી જોઈએ, અમુક સમયે કરીશ” એ પ્રમાણે સામાયિકને નિશ્ચિત સમય ભલે