________________
अगारधर्मसञ्जीवनी टीका अ० १ सू०५४ देशावकाशिक व्रतातिचारवर्णनम् ३०१ मूलम्-तयाणंतरं च ण देसावगासिस्स समणोवासएणं पच अईयारा जाणियचा न समायरिग्वा, तजहा-आणवणप्पओगे, पेसवणप्पओगे,सदाणुवाए,रूवाणुवाए,बहियापोग्गलपक्खेवे॥१०॥५४॥
छाया-तदनन्तर च खलु देशावकाशिकस्य श्रमणोपासकेन पञ्चावीचारा ज्ञातव्या न समाचरितव्या, तद्यथा-आनयनमयोगः, प्रेष्यमयोगः, शब्दानुपात., रूपानुपातः, वहि:पुद्गलप्रक्षेपः । १० ॥ ५४॥
टीका-"आनयने'ति--स्वगमनागमनार्थ नियतात्क्षेत्राद्वाह्याना पदार्थाना मन्यद्वारा स्वसमीपे प्रापण प्रथमः ।। नियतात्क्षेनाद्वाह्याना कार्याणा सम्पादनार्थ भृत्यादि पण द्वितीयः।२। नियतात्क्षेत्रावहिः कार्योपस्थितौ छिक्कोकासीप्रभृतिभिः शब्दैः प्रातिवेशिकादि प्रतिवोय तत्कार्य सम्पादनचेष्टन तृतीयः ॥३॥ अनवस्थितसामायिककरण-सामायिकसयन्धी व्यवस्था न रखना, अर्थात् कभी करना, कभी न करना, और कभी समय पूरा होनेसे पहले ही सामायिक पार लेना ॥ सग्रहगाथाएँ गतार्थ हैं ॥५३ ॥
टीकार्थ-तयाणतर चेत्यादि इसके अनन्तर श्रावकको देशावकाशिक व्रतके पाच अतिचार जानने चाहिए किन्तु सेवन न करने चाहिए। पांच अतिचार इस प्रकार हैं-(१) आनयनप्रयोग, (२) प्रेष्यप्रयोग, (३) शब्दानुपात, (४) रूपानुपात, (५) बहि पुद्गलमक्षेप । ___ [१] आनयनप्रयोग-अपने गमनागमनके लिए मर्यादा किये हुए क्षेत्र से बाहारके पदायोंको दूसरेसे अपने पास मगाना।२] प्रेष्यप्रयोगमर्यादा किए हुए क्षेत्रसे बाहरके कार्योको सपादन करने के लिए नौकर જ (૫) અનવસ્થિત સામાયિકકરણ- સામાયિક સંબધી વ્યવસ્થા ન રાખવી, અર્થાત કેઈવાર કરવી, કોઈવાર ન કરવી, અને કઈવાર સમય પૂરો થયા પહેલા સામાયિક પાણી લેવી સ ગ્રહ ગાથાઓને એજ અર્થ છે (૫૩)
टीकार्थ- 'तयाणतर चे'-त्या पछी श्राप शशि प्रतना पाय અતિચાર જાણવા જોઇએ પણ સેવવા ન જોઈએ, તે પાચ અતિચાર આ પ્રમાણે છે – (१) मानयनप्रयाग, (२) पध्यप्रयोग, () शहानुपात, (४) ३पानुपात, (५) બહિ પુદ્ગલપ્રક્ષેપ
(૧) આનયનપ્રયોગ–પિતાને ગમનાગમન માટે મર્યાદિત કરેલા ક્ષેત્રની બહારના પદાર્થો બીજાની મારફતે પિતા પાસે મગાવવા (૨) પૃધ્યપ્રગ-મર્યાદિત ક્ષેત્રની બારના કાર્યોને સંપાદન કરવા માટે નોકર-ચાકર મેકલવા, (૩) શબ્દાનુપાત