________________
अगारधर्मसञ्जीवनी टीका अ० १० ५१ उपभोगपरिभोग व्रताविचारवर्णनम् २९५
छाया - रसवाणिज्यपदास्योऽतिचारोऽष्टमो विनिर्दिष्ट. | व्यापारथ विपाणा यः श्रृङ्गसोमलादीनाम् ॥ ७ ॥ स एषोऽतिचारो विषवाणिज्पाभिधो नवम' । अथ दशमोऽतिचार इहोच्यते केशवाणिज्यम् ॥ ८ ॥ क्रयविक्रयव्यापारो, दासीदासादीना यः । तिलसर्पपादिपीडन, व्यापारो यन्त्रपीडन कर्म ॥ ९॥ aa adsविचारः, कथित एकादश एवम् | अजप महिषादीना यः पण्डीकरणरूपव्यापारः ||१०|| निलब्डिन कर्मारयोऽतिचारो द्वादश एपः । यच्च दवानलदान, भूम्या उर्वरात्व कर्तुम् ॥११॥ स त्रयोदशातिचारी, दवाग्निदापनपदाख्यात । धान्यादिवपनपोपणकृते च सरोद तडागानाम् ॥ १२॥ य शोप स सरोहृदतागशोषणमतीचार । कुलटावेश्यादीना पोपो भाटेन जीविका य ॥१३॥ सोऽसतीजन पोषणमतिचार पञ्चदशो ज्ञेय " इति । इति सूत्रार्थः ॥५१॥
मूलम्-तयाणतर च र्ण अणट्टदडवेरमणस्स समणोवासएणं पच अइयारा जाणिवा, न समायरियवा तं जहा- कंदष्पे, कुक्कुइए मोहरिए, सजुत्ता हिगरणे, उवभोगपरिभोगाइरित्ते ८ ॥ ५२ ॥
छाया -- तदनन्तर च खलु अनर्थदण्डविरमणस्य श्रमणोपासकेन पञ्चातीचारा झात या न समाचरितव्याः, तद्यथा कन्दर्प, कौकुच्य, मौखर्य, सयुक्ताधिकरणम्, उपभोगपरिभोगातिरिक्तम् ८ ॥ ५२ ॥
टीका- 'क' तिमुख, तेन दृप्यतीति यद्वा कुत्सितो दर्पोऽस्यास्तीति कन्दर्प = मस्तदुदीप वाकप्रयोगोऽप्युपचारात् कन्दर्प कामोद्वेगपरवशतया
टीकार्य ' तयाणतर चे 'त्यादि इसके पश्चात् श्रमणोपासकको अनर्थदण्डविरमण व्रत के पाच अतीचार जानने चाहिए परन्तु सेवन नहीं करने चाहिए। वे इस प्रकार है - (१) कन्दर्प, (२) कौकुच्य, (३) मौर्य, (४) सयुक्ताधिकरण, (५) उपभोगपरिभोगातिरेक ।
अर्थ- ' तयाणवर' चे -त्याहि पछी श्रमशोपाय अनर्थ विरमधुव्रतना पाय અતિચાર જાણુવા જોઇએ પણ સેવવા ་ ले, ते या प्रमाये छे - (१) उन्ह (२) भैश्य, (3) मौर्य, (४) सयुक्ताधि४२, (4) उपसेोगयरिसोगातिरे