________________
-
-
२८८
उपासवान तथा चापकाया: ईपस्पकाया भोपधेर्मक्षणमित्यर्थः मिश्ररूपत्वेन पालसन्दे हासभपति भक्षणमित्यस्यातीचारत्यम्, एप तृतीयः ।।दुष्पकीपधि:-चिराग्नि तापपरिपारसाधितोऽला-चपलफलीमभृतिस्तस्या भक्षण चतुर्थः, अस्याऽऽरम्भ चाहुल्यान्मिश्रवसन्दहागातीचारत्वम् ।४।तुच्छा-विराधनाबहुलाऽल्पप्तिकारिका यौपधिः सा तुच्छौपधिः-यथावत्परिपकोऽपि भूशिम्मीसीताफलादिस्तस्या मक्षण पञ्चमः । एतेऽप्यनाभोगतोऽतिक्रमादिनाऽतीचारा आभोगतम्त्वनाचारा एवेति बोभ्यम् ॥ इत्तमन सङ्ग्राहकाः श्लोका:--
[सग्रहगाया ] " अयारा उ पचेव, एयस्सवि णिरूविया ।
सचित्तचायसकप्पे, कये ज तस्स भरवण ॥१॥ मजाइयसचित्तणाहियस्सऽहवाऽऽइमो ।
गुद पक्क-फलाईण ज वाऽटिफलस्स जो ॥ ॥ कारण पके हुएका सन्देह होनेसे ईपत्पकका भी भक्षण हो सकता है, इसलिए इस अतिचारकी सभावना है।
(४) दुप्पकौपधिभक्षणेता-चिरकालसे अग्निकी आँच द्वारा सिझने वाली तृबी, चवलेकी फलो आदिका भक्षण करना। इसमें आरभ अधिक है और मिश्र होनेका सन्देह रहता है, अत: यह अतिचार है।
(६) तुच्छौषधिभक्षणता-जिसमे विराधना अधिक और तृप्ति कम हो ऐसी वनस्पतिको तुच्छ वनस्पति करते हैं । जैसे-मुगफली सीताफल आदि । उसका भक्षण करना तुच्छौपधिभक्षण है।
ये भी अधुद्धिपूर्वक हो तो अतिचार है, और यदि वुद्धिपूर्वक हाँ तो अनाचार है । सग्रह गाथाओंका अर्थ भी यही है। ઈષત્પવન પણ ભક્ષણ થઈ શકે છે, તે માટે આ અતિચારની સંભાવના છે
(૪) દુષ્પકવોષધિભક્ષણતા-લાએ વખતે અગ્નિની આચથી રાધાતી ફી (તબી, ચેળાની શીંગ આદિનું ભક્ષણ કરવું તે એમા આરબ અધિક છે અને મિશ્ર હવાન સદેહ રહે છે, તેથી તે અતિચાર છે
(૫) તુચ્છોવધિભક્ષણતા–જેમા વિરાધના વધારે અને તૃપ્તિ ઓછી હોય તેવી વનસ્પતિને તુચ્છ વનસ્પતિ કહે છે, જેમકે મગફળી, સીતાફળ વગેરે, તેનું ભs કરવુ એ તુચ્છૌષધિલક્ષણ .
* એ પણ જે અબુદ્ધિપૂર્વક થાય તે અતિચાર છે, અને જે બુદ્ધિપૂર્વક થાય તો અનાચાર છે સમહ ગાથાઓને અર્થ એજ છે