________________
अगारधर्मसञ्जीवनी टीका अ०१ सू०५१ उपभोगपरिभोगव्रततिचारवर्णनम् २८९
आहारो सो मओ बीओ, अइयारो वये इह । ओसंहीएसिपक्काए भक्खण चेव तीयगो ॥३॥ दुरपक्कोसिहि आहारो, अइयारो चउत्थगो । भूसिंरिप्पभिईआ य, मुच्छाए ओसहीअ ओ॥४॥
आहारो अइयारो सो, वए एत्थत्थि पचमो।" इति एतच्छाया च-" अतीचारास्तु पञ्चैवैतस्यापि निरूपिताः ।
अवित्तत्यागसकल्पे कृते यत्तस्य भक्षणम् ॥ १ ॥ मर्यादितसचित्तेनाधिकस्यास्याथवाऽऽदिमः । गुन्द्रपक्कफलादीना, यवाऽनष्ठिफलस्य य. ॥२॥ आहारः स मतो द्वितीयोऽतीचारो त इह । ओषधेरीपत्पकाया भक्षण चैव तृतीयकः ॥ ३ ॥ दुप्पकोपन्याहारोऽतीचारश्चतुर्थ । भूशिम्बीमभृतेश्च तुच्छाया ओषधेयः ॥ ४॥
आहारोऽतीचार स व्रत इहास्ति पञ्चम. ॥" इति ॥ अथ कर्मत उपभोगपरिभोगपरिमाणव्रतम्याऽतीचारान (पञ्चदश वर्मादाननि) प्रदर्शयत्राह-'इगाले' ति-उङ्गाले (कोयलापताभिधै) वाणिज्याचरणमिङ्गालकर्म, एतेन हि मभूताना पकायानामुपमर्दन भवतीत्यस्यातीचारत्वम् , एवमग्रेऽप्यनुक्तस्थळे पहनीयम्(१) । वन छिचा काष्ठविक्रयण बनकर्म(२) । शकटनिर्माणव्यापा
१ 'ओसहीअ, ' ईसिपक्काए, इति पदच्छेदः ।
अय कर्मसे उपभोगपरिभोगपरिमाणवतके अतिचार (पन्द्रह कर्मादान) कहते हैं
(१) इगालकर्म-लकडिया जलाकर उनके कोयलोंका व्यापार करना । इससे पटकायकी यहुत हिंसा होती है इसलिए यह अतिचार है। आगे भी इसी कारण अतिचार समझना चाहिए।
(२) वनकर्म-जगल काट कर लकडिया वेचना । હવે કર્મથી ઉપભોગપરિભેગપરિમાણવ્રતના અતિચાર (૫દર કર્મદાન) કહે છે–
(૧) ઈગાલક–-લાકડા બાળીને તેને બનાવેલા કોયલાને વેપાર કરે તેમાં ષકાયની બહુ હિંસા થાય છે, તેથી તે અતિચાર છે, આગળ પણ એજ અતિચાર
(૨) વનકર્મ–જગલ કાપીને લાકડા વેચવા
સમજવા