________________
-
-
-
२८.
सिणेहान्छाए जो य, परस्स ज वा समिमजाइम्मि । उध्वहणं ज सहसा, णायन्य परविवाहकरणं त॥७॥ कामासदो रुव, गेजमा भोएण गध-रस-फासा। तेसि तिव्वा वंछा, अध्यारो पचमों कुत्तो ॥८॥ कामुन्वेयग वाईकरणाइणिसेवणा हि कामस्स । अइयुड़ी खारा विय, वयस्स तेणप्पमलिणत ॥९॥ तम्हा तिन्वहिलासो, कामे भोए य जो हवा सोधि।
अझ्यारो मतव्वो, जिणसासणतत्सविन्नेहिं ॥१०॥" इति । एतरगया च
" अस्यापि पश्चातीचारा प्रतस्य, इत्वरपरिग्रहीता। अपरिगृहीता, एतयोर्गमन प्रथमस्तथा द्वितीयः ॥१॥ वतीयोऽनङ्गक्रीडा, अपि तुर्यः परविवाहकरण च । एव कामे भोगे तीव्राभिलाषश्च पञ्चमो ज्ञेयः ॥ २ ॥ शुल्कोत्कोचादिवशाद् या नीता भवति किश्चित्कालार्यम् । अथवा वाग्दत्ता या, सा उक्तत्वरपरिगृहीता ॥ ३ ॥ तस्या गमन प्रथम, अपरिगृहीता तु कन्यका वेश्या । परस्त्री च इमामु गमन द्वितीय इहास्त्यतीचार ॥४॥ केपाश्चिन्मते-अपरिगृहीतैव विनिश्चितेह बाग्दत्ता । भत्र च सूचिदवरकन्यायादगमनमनाचारः ॥५॥ योनिविभिन्ना या, विषयस्य सृष्टिविपरीता । कामान्धबुद्धिवशतो, विज्ञेयाऽनङ्गक्रीडा सा ॥ ६ ॥ स्नेहेच्छया यश्व परस्य, यद्वा स्वभिन्नजाती । उद्वहन यत्सहसा, ज्ञातव्य परविवाहकरण तत् ॥७॥ फामात्-शब्दो रूप ग्राह्या भोगेन गन्ध-रस स्पर्शाः । तेषा तीवा वान्छा, अतिचार पश्चम उक्तः ॥८॥ कामोद्वेजक-वाजीकरणादिनिषेवणादि कामस्य । अतिवृद्धि क्षारादिव क्षतस्य तेनाऽऽत्ममलिनत्वम् ॥९॥ तस्माचीवाभिलाष कामे भोगे च यो भवति सोऽपि । अतिचारो मन्तव्यो जिनशासनतत्ववित्र ॥१०॥” इति ।
इति सूत्रार्थ. ॥४८॥