SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका मू० ४८ स्वदारसतोपव्रततातिचारनिरूपणम् २७९ स्नेहादिना यवा सापेक्षया परस्या जाती विवाहकरण =परिणयनसम्पादन परविवाहकरणम् ।४। कामा-शब्दो रूप च, भोगः गन्धो रसः स्पर्शश्च, तयोःशब्दरूपगन्धरसस्पर्शानामित्यर्थः, तीचा अत्युत्कटः, अभिलापः =इच्छा कामभोगतीवाभिलापः, अय हि स्वदारेष्वपि निरन्तरमुखभोगेच्छारूपः, स च कामो. द्वेजमवाजीकरणादिपरिपेवणेन क्षतस्य क्षारमिव भृश कामस्योपजननेनाऽऽत्मनो मालिन्यसम्पादकत्वादतीचारः । ५ । इत्थमत्र सग्रहगाथा:- . [सग्रहगाथा ] " अस्सवि पंचऽइयारा, वयस्स इत्तरपरिग्गदिया । अपरिग्गहियेयासु, गमण पढमो तहा वीओ ॥ १॥ तीओ अणगकीडा, अवि तुजो परविवाह करण च। । एव कामे भोए, तिवहिलासो य पचमो णेओ ॥२॥ सुक्कुक्कोयाइवसा, जा णीया होइ किंचि कालट्ठ । अह्वा वयदिन्ना जा, सा वुत्तेत्तरपरिग्गहियों ॥३॥ तीए गमण पढमो, अपरिग्गहिया उ पन्नगा वेस्सा । परइत्थी य हमासु, गमण बीओ इहत्यि अइयारो ॥४॥ केसिचि मए अपरिग्गहियेव विणिच्छिएह वदिन्ना। एत्य य सईदोरगणाया गमण अणायारो ॥ ५॥ जोणिविभिन्नगे जा, कीला विसयस सिडिविवरीया। कामधवुद्धिवसओ, चिन्नेयाऽणगकीला सा ॥ ६ ॥ विवाह कराना परविवाहकरण अतिचार है। [५] शब्द रूप गन्ध रस स्पर्श आदि विषयों की अत्यन्त तीव्र लालसा रखना, काम भोग तीब्राभिलाष अतिचार है । स्वपत्नी के साथ भी सदैव सुख भोगकी इच्छा रखना इसी अतिचारमे शामिल है। यह कामके वेगको बढ़ाने वाले वाजीकरण आदिके सेवनसे, घावपर नमक छिडकनेके समान कामवर्द्धक होनेके कारण आत्माकी मलिनता का कारण है॥४८॥ કરાવે એ પરવિવાહકરણ અતિચાર છે (૫) શબ્દ રૂપ ગ ઘ રસ સ્પર્શ આદિ વિષયેની અત્યંત તીવ્ર લાલસા રાખવી, એ કામગ તીવ્રભિલાષ અતિચાર છે સ્વપત્નિની સાથે પણ સદેવ સુખ-ભેગની ઈચ્છા રાખવી એ આ અતિચારમાં ગણાય છે કામના વેગને વધારનારા વાજીકરણ આદિ સેવનથી ઘા ઉપર મીઠું છાટવાની પેઠે કામવર્ધક થવાનું કારણ હોવાથી આત્માની મલીનનાનું કારણ છે (૪૮).
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy