________________
-
-
-
-
२६४
उपासकदशास्त्र मूलम्-तयाणतरं च ण थूलगस्स पाणाइवायवेरमणस्स समणोवासएण पंच अइयारा पेयाला जाणियबा न समायरियावा, तंजहा-बंधे, वहे,छविच्छेए,अतिभारे, भत्तपाणवोच्छेए १॥४५॥
छाया-तदनन्तर च सलु स्थूलास्य माणातिपातविरमणस्य श्रमणोपासकेन पश्चातीचाराः प्रधाना ज्ञातव्या न समाचरितन्या , तद्यथा-पन्धः, बधः, छवि च्छेदः, अतिभारः, भक्तपानव्यपछेदः १ ॥ ४० ॥
टीका-'बन्धे'-ति-पन्धनम्माणिनो रज्ज्वादिना सयोजन,वधः शादिना परिपीडन, छविच्छेद =शस्त्रादिनाऽवयवकर्तनम् , अतिभार.-माणिसन्धपृष्ठाधुपरि परिमाणाधिकभारापेण, भक्तपानव्यवच्छेदः अन्नपानाधदान तद्दानोद्यतस्य वाऽन्तरायकरणम् । ___ अत्राहुः प्राश्च आचार्या -न्यो द्विविधः-द्विपदबन्धश्चतुष्पदबन्धश्चेति, टीकार्थ-तयाणतर चेत्यादि। इसके अनन्तर श्रावकको स्थूल प्राणातिपात विरमण व्रतके पाच प्रधान अतिचार जानना चाहिए पर आचरण न करना चाहिए। वे इस प्रकार है-[१] बन्ध, [२] वध, [३] विच्छेद, [४] अतिभार और [५] भक्तपानव्यवच्छेद ।
किसी जीवको रस्सी आदिसे बाधना बन्ध है। कोडा आदिसे मारना वध है। शस्त्र आदिसे उसके अवयवो (अगों)को काटना छवि च्छेद है। कन्धे या पीठ पर परिमाणसे अधिक भार लादना अतिभार है, और अन्नपानी न देना, अथवा दूसरा देता हो तो अन्तराय करना भक्त पानव्यवच्छेद अतिचार है।
प्राचीन आचार्योंके मतसे बन्ध दो प्रकारका है-द्विपदबन्ध और टीकार्थ-ताणतर चेत्यादि त्यारपछी श्रावस्यसायातिपातविरभर व्रतना पाय પ્રધાન અતિચાર જાણવા જોઈએ પણ આચરવા ન જોઈએ, તે આ પ્રમાણે છે (૧) , (२) वध, (3) छविर, (४) अतिसार भने (4) पानव्य५२४
કઈ જીવને દોરડા વગેરેથી બાધવે તે બધ છે કેરડા વગેરેથી મારા એ જ છે શસ્ત્ર આદિથી તેના અવયવોને કાપવા તે છવિ છેદ છે ખાધ અથવા પીઠ પર પરિમાણથી વધુ ભાર લાદવે એ અતિભાર છે, અને અને પાણી ન આપવા અથવા બી દેતા હોય તેમાં અન્તરાય કરવો એ ભકત-પાન વ્યવહેદ અતિચાર છે
પ્રાચીન આચાર્યને મતે બધ બે પ્રકારને છે દ્વિપદ ધ અને ચતુષ્પદબંધ