________________
२६३
अगारधर्मसञ्जीवनी टीका अ १ सृ० ४४ सम्यत्वातिचारनिरूपणम् वे' त्यादिरूप सशयकरणम् । परपापण्डप्रशसा = सर्वज्ञानुपदिष्टस्य धर्मस्य मशसनम् । परपापण्डसस्तवः = सर्वज्ञानुपदिष्टस्य धर्मस्य परिचयः । उक्तानि च शङ्कादिनां स्वरूपाणि यथा
" जिणोवहहत तेसु, सव्यओ असओवि वा ।
असचत्तणससीई, सत्थे सफा णिरुविया ॥ १ ॥ सव्वओ देसओ एव, मिच्छादसणकेखण | सम्मत्त साइयारेसु, घीओ कखत्ति कित्तिओ ॥२॥ तचोदाणाइयाण मे, पयासेण फल सिय । ण वत्ति ससओ जो सा, वितिमिच्छा पकित्तिया ॥३॥ सव्वन्नाणुवइहस्स, धम्मस्स य पससण | विष्णेया परपाखड, प्पससा जिणसासणे ||४|| तहेव जो परिचओ, सन्वन्नाणुत्तधम्मगो । पचमो अहयारी मो, परपाखडसबवो ||५|| इति । एतच्छाया च
जिनोपदिष्टतवेषु सर्वतोऽशतोऽपि वा । असत्यत्वसशीतिः, शास्त्रे शङ्का निरूपिता ||१|| सर्वतो देशत एव, मिथ्यादर्शनका दक्षणम् । सम्यक्त्वस्यातिचारेषु द्वितीयः काक्षेति कीर्त्तितः ॥२॥ तपोदानादिकाना मे प्रयासेन फल स्यात् । न वेति सशयो यः सा विचिकित्सा मकीर्त्तिता ॥३॥ सर्वज्ञानुपदिष्टस्य, धर्मस्य च प्रशसनम् । विज्ञेया परपापण्डमशसा जिनशासने ||४|| तथैव यः परिचयः, सर्वज्ञानुक्तधर्मंग | पञ्चमोऽतीचार. स, परपापण्डसस्तव ||५|| " इति । इति सूत्रार्थं ॥४४॥
66
शका आदिका स्वरूप और भी कहा है - [ गा०१-५ ] | इन गाथा ओंका अर्थ ऊपर आचुका है ॥ ४४ ॥
શકા આદિનું સ્વરૂપ બીજી રીતે પણ કહેલુ છે –(ગા॰ ૧-૫) એ ગાથાઓના અર્થ ઉપર આવી ગયા છે (૪૪)