________________
-
अगारसञ्जीवनी टीका अ० १म्र० ४३-४४ सम्यक्त्वातिचार० २६१
मूलम्-तयाणंतर च णं चउविह अणटादड पचक्खामि, तंजहा. अवज्झाणायरिय,पमायायरिय,हिंसप्पयाण, पावकम्मोवएस ॥४३॥
मूलमू-इह खल्ल आणंदाइ समणे भगवं महावीरे आणंद समणोवासग एवं बयासी एव खल्लु आणंदा। समणोवासएणं अभिगयजीवाजीवेणं जाव अणइकमणिज्जेण सम्मत्तस्स पंच अड. यारा पेयाला जाणियव्वा, न समायरियव्वा,तजहा सका, कखा, विइगिच्छा, परपासडपसंसा, परपासडसथवे ॥ ४४ ॥
छाया-तदनन्तर च खलु चतुर्विधमनर्थदण्ड प्रत्याग्व्यामि, तद्यथा-अप' यानाचरित, प्रमादाचरित, हिमापदान, पापकर्मोपदेशम् ॥ ४३ ॥ ____टीका-'तदनन्तर'मित्यादि - प्राग्व्याख्यातानी सर्वाणि पदानि ॥४॥ पानीयविधि परिमाण किया कि-आकाशसे वर्तन आदिमें गिरे हुए जलके सिवाय और सब पानीका प्रत्याख्यान करता हूँ ॥४१।। इसके पश्चात् मुखवास विधिका परिमण किया कि-पाँच सुगन्धियुक्त ताम्बूलों के सिवाय सब मुग्ववास विधिका प्रत्याख्यान करता हूँ ॥४२॥
टीमार्थ-'तयाणतर' इत्यादि पश्चत् आनन्द गाथापतिने कहा भदन्त ! मैं अपभ्यानचरित, प्रमादाचरित, हिंसाप्रदान, और पापकर्मोपदेश, इन चारों प्रकारके अनर्थ दडका प्रत्याख्यान करता है । अनर्थ दडोंके स्वरूपका पहले व्याख्यान किया जा चुका है ॥ ४३ ॥
કરૂ છુ (૪૦) પછી પાનીય-વિધિનું પરિમાણ કર્યું કે- આકાશમાંથી વાસણ વગેરેમાં પડેલા પાણી સિવાય બાકી બધા પાણીનું પ્રત્યાખ્યાન કરૂ છુ (૪૧) પછી મુખવામ-વિધિનું પરિમાણ કર્યું કે–પાચ સુગધિયુક્ત તાબુ સિવાયના બધા મુખવાસવિધિનું પ્રત્યાખ્યાન કરૂ છુ (૪૨). टीगार्थ-'तयाणतर' या पछी मान मायापतिये ४- महन्त ! અપધ્યાનચરિત, પ્રમાદા– ચરિત, હિંસાપ્રદાન અને પાપકર્મોપદેશ, એ ચારે પ્રકારના અનર્થદડનું પ્રત્યાખ્યાન કરૂ છુ અનર્થદડના સ્વરૂપનું વ્યાખ્યાન પહેલા કરવામાં આવી ગયું છે (a).