________________
२२६
उपासकदशास्त्रे ॥ कर्मत उपभोगपरिभोग परिमाणवतम् ॥ उवभोगाइसु सारण, दव्याणमुवज्जणाय वावारो। तस्सि ज परिमाण, चहऊणऽचतमावज्ज ॥१॥ इणमुवभोगाईण, कम्मा चयमागमे समक्वायं । इति । एतच्छाया च--
" उपभोगादिपु साधन द्रव्याणामुपार्जनाय व्यापारः। तस्मित् यत्परिमाण, त्यक्त्वाऽत्यन्तसावधम् ॥ १ ॥
इदमुपभोगादीना कर्मतो व्रतमागमे समाख्यातम् । " इनि। विलेपन ब्रह्मचर्य दिशा स्नान भक्तानां विपये प्रतिदिन यथाशक्ति नियमोऽवश्य कत्तव्यः ॥
अथ कर्मत उपभोग परिभोग परिमाणव्रत व्याख्यास्यामः
उपभोगपरिभोगसाधनीभूतद्रव्योपार्जनार्थ यो व्यापार सोऽप्युपचारादुप भोगपरिभोगशब्देनोच्यते, इत्येव च कर्मतः व्यापारत इत्यर्थस्तस्मादुपभोग परिभोगयो. प्राप्त्यर्थमत्यन्तसावधव्यापारपरित्यागपूर्वक यन्मर्यादाक्रण तत्क मत उपभोगपरिभोगपरिमाणव्रतमिति भाव ॥ ताम्बूल ५, वस्त्र ६, पुष्प ७, वाहन ८, शयन (खाट-पलग आदि) " विलेपन (चन्दनादि) १०, ब्रह्मचर्य ११, दिशा १२, स्नान १३ आर भक्त (भोजन) १४, इनके विषयमे मर्यादा करने रूप चौदह नियम तो श्रावकको यथाशक्ति प्रितिदिन अवश्य चितारने (करने) चाहिए।
अब कर्मसे उपभोग-परिभोग परिमाणवतका व्याख्यान करते हैं
उपभोंग परिभोगके योग्य पदायाँकी प्राप्तिका साधन द्रव्य है. अत उस द्रव्यको उपार्जन करने के लिए किया जाने वाला व्यापार भी उपभोग परिभोग शब्दसे कहा जाता है, इसलिए इसका अर्थ यह हुआ कि उपभोग परिभोगको प्राप्तिके लिए अत्यन्त सावध व्यपारका (५५मा भात), ५ तास, ६ पर, ७ पु०५, ८ पान, ८ शयन (पाट५० वगैरे ), १० विवेपन (यहना), ११ प्रायः, १२ , १३ स्नान અને ૧૪ ભ ભેજન), એટલી બાબતમાં મર્યાદા કરવા રૂપ ચૌદ નિયમે તે શ્રાવકે યથાશક્તિ પ્રતિદિન અવશ્ય કરવા જોઈએ
હવે કર્મથી ઉપભેગ-પરિભેગ– પરિમાણુ–વતન વ્યાખ્યાન કરીએ છીએ -
ઉપભોગ– પરિભેગને ચગ્ય પદાર્થોની પ્રાપ્તિનું સાધન દ્રવ્ય છે એટલે એ દ્રવ્યને ઉપાર્જન કરવાને માટે કરવામાં આવતે વ્યાપાર પણ ઉપભોગ પરિભેગ શબ્દથી જ કહેવામા આવે છે, તેથી એને અર્થ એ થયો કે ઉપભેગ–પરિભાગની