________________
मगारधर्मसञ्जीवनी टीका अ १ सू० ११ धर्म अनर्थदण्डविरमणव्रतम् २१७
अवि य पमायायरिओ, बीओ हिंसापयाणमह तीओ। चोत्थो तहेव धुत्तो, जिणसत्थे पावकम्म-उवएसो ॥ २॥ अक्साइज्झाणेहिं, परखेयविही निरट्ठय पढमो । पीओ पमायओ अव,-भासा तेलाइभायणुग्घाडो ॥ ३ ॥
छाया-अपि च प्रमादाचरितो द्वितीयो हिंसाप्रदानमय तृतीयः। चतुर्थस्तथैवोक्तः, जिनशास्त्रे पापकर्मोपदेशः ॥२॥ या दिध्यानः परखेदविधिनिरर्थक प्रथमः । द्वितीयः प्रमादतोऽपभापा तैलादिभाजनोद्घाट' ॥ ३ ॥
अथ गुणव्रतान्याह-'त्रीणी'-त्यादि, व्रतान्तरपरिपालनेन साधकतमानि व्रतानि गुणत्रतान्युच्यन्ते, तानि त्रीण्यौपंपातिकक्रमेण वक्तुमाह-'तधथे,-ति
. उपासकदशाङ्गे तु प्रथम दिग्नत, तत उपभोगपरिभोगपरिमाण, ततोऽनर्थदण्डविरमणमित्येव क्रमः । 'अनर्थे ति अर्थ' प्रयोजन तदर्थमर्थात् क्षेत्र धन-गृह शरीर-कुल-दासी दास-दाराद्यर्थ यो दण्ड सोऽर्थदण्डस्तद्भिन्नोऽनर्थदण्ड:-निष्पयोजन कस्यचित्माणिन.सक्लेशनव्यापार इत्यर्थः । एषोऽपध्यानाऽऽचरित प्रमादाऽऽचरित हिंसामदान पापकर्मोपदेश भेदाचकहते हैं । गुणवत तीन हैं। 'औपपातिकसूत्रके क्रमके अनुसार उनका वर्णन करते हैं
(१) अनर्थदण्डविरमणव्रत-क्षेत्र, धन, गृह, शरीर, कुल, दासी दास, दारा (स्त्री) आदिके लिए अर्थात् प्रयोजन के लिए जो दड किया जाता है वह अर्थ-दण्ड है और निष्प्रयोजन दण्डको अनर्थदण्ड कहते हैं, अर्थात् विना प्रयोजन ही किसी जीवको सक्लेश पहुँचाना अनर्थदण्ड है। यह अनर्थदण्ड चार प्रकारका है-(१) अपध्यानाचरित, ત્રણ છે પાતિક સત્રના કૅમાનુસાર તેનું વર્ણન કરીએ છીએ –
(१) मन पिरभशु-प्रत-त्र, धन, गुड, शरीर, मु, हासी, दाम, દારા, (સ્ત્રી) અડદિને માટે અર્થાત્ પ્રજનને માટે જે દડ દેવામાં આવે છે તે છે તે અર્થદડ છે અને નિષ્ણજન દડને અનર્થદંડ કહે છે, અર્થાત્ પ્રયજન વિના જ કેઈ જીવને સ લેશ પહોચાડ એ અનર્થદડ છે એ અનર્થદડ ચાર પ્રકારને
१ उपासकदशागमें पहला दिखत, दूसरा। उपभोगपरिभोग परिमाण, और तीसरा अनर्थदण्डविरमण है।
* ઉપાસદગમાં પહેલુ હિઝત, બીજુ ઉપગપરિત્રપરિમાણ, અને ત્રીજી અન વિરમણ છે.